rang sangs rgyas kyi sa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rang sangs rgyas kyi sa
pā. pratyekabuddhabhūmiḥ, bhūmibhedaḥ — rab 'byor so so'i skye bo'i sa gang yin pa dangrang sangs rgyas kyi sa gang yin pa dang sangs rgyas kyi sa gang yin pa de ni de bzhin nyid kyi sa zhes bya ste yā ca subhūte pṛthagjanabhūmiḥ…yā ca pratyekabuddhabhūmiḥ, yā ca buddhabhūmiḥ, iyaṃ tathatābhūmirityucyate a.sā.285kha/161; sems can rnams ngal bso ba'i phyir bar du mya ngan las 'da' ba'i sa gnyis bshad cing rab tu bstan te/ 'di ltar nyan thos kyi sa dang rang sangs rgyas kyi sa ste antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati samprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca sa.pu.72kha/121.

{{#arraymap:rang sangs rgyas kyi sa

|; |@@@ | | }}