ras

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ras
# vastram — dper na zar ma'i me tog gam yul wA rA Na si+Ar byas pa'i ras phun sum tshogs pa sngon po// kha dog sngon po/ sngon po lta bur ston pa/ 'od sngon po 'byung ba tadyathā umakāpuṣpaṃ sampannaṃ vā vārāṇasīyakaṃ vastraṃ nīlaṃ nīlavarṇaṃ nīlanidarśanaṃ nīlanirbhāsam abhi.sa.bhā.93ka/126; ras dang 'dra bar dag par 'gyur// vastravat pariśudhyate la.a.186kha/157; paṭaḥ, o ṭam — spu dma' ba la sogs pa ras kyi rnam pa yang ba gzhan dag kyang ngo// anyeṣāṃ ca laghūnāṃ paṭaprakārāṇāṃ nikaṭaromaprabhṛtīnām vi.sū.73ka/90; rang gi sku gzugs ras la bkod/ /bcom ldan gyis ni de la springs// bhagavān prāhiṇot tasyai nyastāṃ svapratimāṃ paṭe a.ka.76kha/7.62; gser gyi seng ge'i khrir bkod pa'i/ /ras la de bzhin gshegs mthong nas// hemasiṃhāsananyaste paṭe dṛṣṭvā tathāgatam a.ka.76kha/7.64; paṭakaḥ — rang gi lus las ras phud de khyim bdag mgon med zas sbyin gyi steng du bor ba svaśarīrātpaṭakamapanīya anāthapiṇḍadasyopari kṣiptavatī a.śa.150kha/140; sgo drung du snam bu'am ras dpyangs te nyal bar bya dvārasthūlapaṭṭikāṃ vā paṭakaṃ vā lambayitvā śayitavyam vi.va.188kha/2.111; paṭṭakaḥ — spang leb bam ras la mngon par bris la phalake paṭṭake vā'bhilikhya ma.mū.282kha/441; vāsaḥ— de nas de dag rnams kyis mig/ /ras kyis dam du bcings pas bkab// tatastābhirniruddhākṣī dṛḍhabandhena vāsasā a.ka.146kha/68.60; dūṣyam — mnga' bdag rgyal pos de dag la/ /bka' yis ras ni byin pa dang// atha tebhyaḥ prabhū rājā prayacched dūṣyamājñayā ra.vi.105ka/57; cailam — des lam ka na mi shi bar gyur pa/khyogs la bzhag pa/ ras kyi bla re phub pa/ nye du'i tshogs kyis bskor temthong ngo// so'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṅghaparivṛtam la.vi.96ka/137; śāṭakaḥ, o kam — khrus ras kyis phyi bar bya'o// snānaśāṭakena proñchanam vi.sū.6ka/6; ras dangglegs bam gzhan dang dam rgya gzhan dang tshon rtsi gzhan dag ni gnyis par 'os pa nyid yin no// arhatvaṃ śāṭaka…anyapustakalekhyavarṇakānāṃ dvitīyasya vi.sū.69ka/86; śāṭī — zhing pasha na'i ras kyi smad g.yogs gyon pa lnga brgya zhing rmed do// pañca kārṣikaśatāni…śaṇaśāṭīnivāsitāni lāṅgalāni vāhayanti vi.va.158ka/1.46; vi.va.129kha/1.19; karpaṭam — dur khrod kyi ras la nye bar 'dug nas sngags bzlas shing dral te śmaśānakarpaṭa upaviśya mantrajapena sphāṭayet he.ta.4ka/8; rtag tu dur khrod ras la ni/ /'khor lo gnyis ni mngon bris te// cakradvayamabhilikhya śmaśānakarpaṭe sadā sa.u.277kha/10.33
  1. (= ra yis )— nya'i rigs chu srin ma ka ras makareṇa matsyajātena a.śa.100kha/90.

{{#arraymap:ras

|; |@@@ | | }}