ras yug

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ras yug
paṭaḥ — dkar po'i tshul dang ldan pas ras yug dkar po śauklyayogācchuklaḥ paṭaḥ abhi.sphu.207kha/979; sems ni ras yug dkar po 'dra/ /bag chags rnams kyis mi mdzes so// paṭaśuklopamaṃ cittaṃ vāsanairna virājate la.a.168ka/123; paṭakaḥ — zla ba gsum gyis ras yug cig rnyed nas des ras de gyon te srang du zhugs pa dang tayā tribhirmāsaiḥ kṛcchreṇa paṭaka upārjitaḥ sā taṃ paṭakaṃ prāvṛtya vīthīmavatīrṇā a.śa.150ka/140; śāṭakaḥ, o kam — ras yug la sogs pa'i dngos por rtogs ( gtogs ) pa'i dmar po la sogs par bstan par 'dod pa śāṭakādipadārthagataraktādipratipādanecchā ta.pa.265kha/247; śāṭikā— bum pa'i mgrin pa bcings pa'i ras yug dag ni gzhon nu ma rnams la zhes pa bu mo rnams la byin nas śāṭikāṃ kalaśagrīvāveṣṭitāṃ kanyakānāmiti kumārikāṇāṃ dattvā vi.pra.182ka/3.202.

{{#arraymap:ras yug

|; |@@@ | | }}