rdeg pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rdeg pa
*kri. (varta; saka.; brdeg pa bhavi., brdegs pa bhūta., rdegs vidhau) tāḍayati — rdeg pa la phyir rdeg pa tāḍitaḥ pratitāḍayati bo.bhū.92ka/117; hanyate ma.vyu.5185;
  • saṃ.
  1. tāḍanam — mi yi dbang po khyod kyi sras de la/ /bsad dam bcing ngam rdeg pa su zhig 'tshal// ko vā vadhaṃ bandhanatāḍanaṃ vā sutasya te rocayate narendra jā.mā.49ka/58; vi.va.203ka/1.77; tarjanam lo.ko.1281; dra.— rnam par 'tshe ba ni sems can la snyogs pa dang rdeg pa dang skrag par byed pa dang bsdigs pa la sogs pa'i las la zhugs pa yin no// sattvākarṣaṇasantrāsanatarjanādikarmapravṛttā vihiṃsā abhi.sphu.135kha/845; bsad dang bcad dang gsheg dang rdeg pa dang/… /gnod pa mang pos rtag tu sdug bsngal na// vadhavikartanatāḍanapāṭanaiḥ…viśasanairvividhaiśca sadāturaḥ jā.mā.177kha/206
  2. = gsod pa nibarhaṇam, vadhaḥ — pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ niśāraṇam … vadhā api a.ko.2.8.112; nitarāṃ barhaṇaṃ nibarhaṇam barha paribhāṣaṇahiṃsādāneṣu a.vi.2.8.112;
  • pā.
  1. utkṣepaḥ, karmapadārthabhedaḥ — dngos rnams skad cig gcig gi la/ /rdeg pa la sogs las yod min// kṣaṇakṣayikṣu bhāveṣu karmotkṣepādyasambhavi ta.sa.26kha/286
  2. praharaṇam, prāyaścittikabhedaḥ — rdeg pa'i ltung byed do// praharaṇam (o ṇe prāyaścittikam) vi.sū.40kha/51; prahāradānam ma.vyu.8471;

{{#arraymap:rdeg pa

|; |@@@ | | }}