rdo rje

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rdo rje
#
  1. vajram i. hastacihnaviśeṣaḥ — g.yas kyi phyag na rdo rje dakṣiṇabhuje vajram he.ta.5kha/14; rdo rje dang dril bu 'dzin pa vajraghaṇṭādharaḥ sa.du.177/176 ii. hastamudrāviśeṣaḥ — de nyid rdo rje zhes gsungs te/ /phyag rgya dam pa tha ma yin// tadeva kathitaṃ vajraṃ kanyasaṃ mudramuttamam ma.mū.254ka/291 iii. kulaviśeṣaḥ — rdo rje pad ma de bzhin las/ /de bzhin gshegs dang rin chen nyid/…/rigs ni rnam pa lnga ru brjod// vajra padma tathā karma tathāgata ratnaiva ca kulāni pañcavidhāni he. ta.6ka/16
  2. vajraḥ, yogaviśeṣaḥ — sel ba dangrdo rje dangkhon 'dzin zhes pa ste sbyor ba nyi shu rtsa bdun no// viṣkambhaḥ…vajraḥ…vaidhṛtiriti saptaviṃśati yogāḥ vi. pra.179kha/1.36;
  • pā. vajraḥ
  1. samādhiviśeṣaḥ — rdo rje zhes bya ba'i ting nge 'dzin vajro nāma samādhiḥ ma.vyu.516
  2. (taṃ.) kuliśaḥ, o śam — rdo rje ste ye shes kyi khams la byang chub kyi sems 'pho ba'i mthar bde ba'i skad cig gi bdag nyid kyi ye shes grub bo// kuliśe jñānadhātau jñānaṃ siddhaṃ bodhicittacyavanānte sukhakṣaṇātmakam vi.pra.229ka/2.21; bden don byang chub sems ni rgyal ba'i rdo rje'i tshig gyur dus kyi 'khor lo la phyag 'tshal// satyārthaṃ bodhicittaṃ jinakuliśapadaṃ kālacakraṃ praṇamya vi.pra.107kha/1, pṛ.1; de ltar rdo rje dang bcas pa'i/ /shes rab pad ma bskyod rgyu las// evaṃ sakuliśaṃ kamalaṃ prajñāyāḥ spandahetutaḥ vi.pra.62kha/4.110;
  • nā.
  1. vajraḥ i. = phyag na rdo rje vajrapāṇiḥ — bcom ldan rdo rje snying po bdag /sangs rgyas thams cad gcig bsdus pa/…bshad du gsol// deśayantu…bhagavān vajrasārātmā sarvabuddhaikasaṃgrahaḥ he.ta.13kha/42; vajra iti vajrapāṇiḥ yo.ra.136 ii. bodhisattvaḥ — byams pa'i yum du ji ltar 'gyur ba de bzhin durdo rje dang mātā… yathā ca maitreyasya bodhisattvasya, tathā…vajrasya ga.vyū.277kha/347
  2. = rdo rje ma vajrā, devī — dbang por rdo rje…/dbus su bdag med rnal 'byor ma// indre vajrā… madhye nairātmyayoginī he.ta.9ka/26.

{{#arraymap:rdo rje

|; |@@@ | | }}