rdo rje can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rdo rje can
*saṃ. vajrī, guruḥ — slob ma snying rje can mthong nas/ /rdo rje can gyis 'di skad smras// ityevaṃ vadate vajrī śiṣyaṃ vīkṣya kṛpātmakam he.ta.17kha/54; vajrīti guruḥ yo.ra.143
  • nā.
  1. vajrī i. vajradharaḥ — de nas rdo rje can gyis rnal 'byor ma rnams la rgyud thams cad kyi gleng gzhi zhes bya ba'i thabs bka' stsal pa atha vajrī sarvatantranidānaṃ nāmopāyaṃ yoginīnāṃ kathayāmāsa he.ta.16kha/52; vajrī vajradharaḥ yo.ra.141 ii. kālacakraḥ, ādibuddho vā—e gsang mkha' khams b+ha ga 'am/ /chos 'byung chu skyes seng ge'i khrir/ /bzhugs pa'i rdo rje can erahasye khadhātau vā bhage dharmodaye'mbuje siṃhāsane sthito vajrī vi.pra.140kha/1, pṛ.39; rdo rje can bcom ldan 'das dpal dus kyi 'khor lo'i sgrub thabs sādhanaṃ vajriṇaḥ śrīkālacakrabhagavataḥ vi.pra.29kha/4.1 iii. bodhisattvaḥ — rdo rje can la skyabs su mchi// namasyāmi vajriṇam bo.a.6ka/2.53; rdo rje can ni gang la rdo rje yod pa ste/ byang chub sems dpa' phyag na rdo rje'o// vajriṇamiti vajramasyāstīti vajrapāṇiṃ bodhisattvam bo.pa. 66kha/33 iv. = brgya byin indraḥ — 'od ldan de ni chu klung du/ /des 'phangs klu rnams dag gis thob/ /rdo rje can gyis de dag las/ /mkha' lding gzugs kyis bskyod thob blangs// sā tena nadyāṃ nikṣiptā nāgairnītā prabhāvatī vikṣobhyāpyāhṛtā tebhyastārkṣyarūpeṇa vajriṇā a.ka.225kha/25.15
  2. vajrakaḥ, parvataḥ — de nas rdo rje can zhes pa'i/ /ri bo rab bral (drag )de yis 'dzegs// athogrataramāruhya vajrakākhyaṃ sa parvatam a.ka.110kha/64.267; vi.va.213ka/1.88
  3. vajravatī, nagaram — byang gi phyogs kyi grong khyer dag /rdo rje can zhes bya bar ni/ /rgyal po phyag na rdo rje bzhin/ /rdo rje gtum po zhes par gyur// vajravatyabhidhānāyāṃ nagaryāmuttarāpathe vajracaṇḍābhidho rājā vajrapāṇirivābhavat a.ka.277ka/103.4.

{{#arraymap:rdo rje can

|; |@@@ | | }}