rdung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rdung ba
*kri. (varta.; saka.; brdung ba bhavi., brdungs pa bhūta., rdungs vidhau) ākoṭayati — gang chos kyi gaN+DI rdung ba de dag ni skyes bu dam pa'o// te satpuruṣā ye dharmada(ga)ṇḍikāmākoṭayanti kā.vyū.206kha/264; kuṭṭayati ma. vyu.6945;
  • saṃ.
  1. kaṇḍanam — de yang 'dod pa'i 'bras bu med pa'i phyir 'bras thug po che don du gnyer ba phub ma rdung ba bzhin du ngal ba tsam 'bras bu nyid yin pa kho nar zad do/ /dper na shun phrags (lpags )kyi nang gi 'bras yongs su spangs nas 'bras thug po che don du gnyer ba phub ma rdung ba 'ba' zhig byed pa so'pi samīhitaphalābhāvāt tuṣakaṇḍanaṃ taṇḍulārthinaḥ kevalamāyāsamātraphala eva yathā tuṣārntagatataṇḍulaparityāgena taṇḍulārthinaḥ kevalaṃ tuṣakaṇḍanam ta.pa.262ka/994
  2. saṃpratāḍanam — chos kyi rnga rdung ba dang chos kyi dung 'bud pa dang dharmabherīsaṃpratāḍanam, dharmaśaṅkhaprapūraṇam a.sā.121ka/69
  3. āyāsaḥ — yab lags gsod bcing 'jigs dang rdung/ /skyed byed rgyal po'i phun sum tshogs/…/'di dag bdag ni yongs mi 'dod// etāstāta na me matāḥ baddha(vadha)bandhabhayāyāsajananyo rājasaṃpadaḥ a.ka.247kha/29.10
  4. = gsod pa nikāraṇam, vadhaḥ — pramāpaṇaṃ nibarhaṇaṃ nikāraṇaṃ niśāraṇam …vadhā api a.ko.2.8.112; nitarāṃ kriyata iti nikāraṇam kṛñ hiṃsāyām a.vi.2.8.112
  5. saṃkuṭṭakā ma.vyu.6849;

{{#arraymap:rdung ba

|; |@@@ | | }}