rdzas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rdzas
* saṃ.
  1. dravyam — 'gro ba nyid tshong rdal te/ zong gi rdzas nyo ba dang 'tshong ba'i grong khyer ni 'dir tshong rdal yin la gataya eva pattanāni paṇyadravyakrayavikrayanagarāṇi iha pattanāni bo.pa.48ka/8; sbyin sreg gi rdzas homadravyam vi.pra.139ka/3.75; mchod pa'i rdzas pūjādravyam vi.pra.162kha/3.126; rdzas dri zhim po dag gis rang gi lus skud pa la'o// sugandhadravyaiḥ svāṅgodvartane vi.sū.53ka/68; mi gtsang ba'i rdzas aśucidravyāṇi śrā.bhū.30ka/76; chang dang bu ram chang la sogs pa'i rdzas la myos pa'i nus pa brten pa yin yang rnam pa dbyer yod par gnas pa yin te surāsavāderdravyasyāśritā madaśaktirvinirbhāgena vartate pra.a.117ka/125; vastu rigs kyi bu rgyal rigs spyi bo nas dbang bskur bas mchod rten gyi rdzas 'phrog gam dge 'dun gyi'am'phrog gam 'phrog tu 'jug pa yaḥ kulaputra kṣatriyo mūrdhābhiṣiktaḥ staupikaṃ vastu apaharati sāṅghikaṃ vā…svayaṃ vā'paharati hārayati vā bo.pa.108ka/78; arthaḥ — rdzas kyi phyir gzhan 'chi bar 'dod par mi bya'o// nārthārthe parasya mṛtyunākāṅkṣayet vi.sū.17ka/19; vibhavaḥ — khyim gyi rdzas dang dbyig brgya stong du ma yod pa anekaśatasahasrasaṃkhyaṃ gṛhavibhavasāram jā.mā.95kha/110; upadhiḥ — gnas ni rdzas dang sems te/ de la rdzas la brten nas mchod pa ni gos la sogs pa'o// niśraya upadhiścittaṃ ca tatropadhiṃ niśritya pūjā cīvarādibhiḥ sū.vyā.211ka/115; rdzas dang bkur sti chen pos shin tu rtag tu mchod pa mahopadhibhirdhruvaṃ satkriyayā cātyarthaṃ pūjanāt sū.vyā.220ka/127; bhāṇḍam — rdzas rnams brubs kyi bar du mgo rmongs su bcug nas de'i 'og tu smras pa taistāvadākulīkṛtau yāvadbhāṇḍaṃ pratiśāmitam tataḥ paścātte kathayanta vi.va.255ka/2.157; kha cig ni rdzas rnams sbed do// kecid bhāṇḍaṃ gopāyanti vi.va.148kha/1.36
  2. = nor dravyam, dhanam — ji ltar rgyu'i rdzas las byung ba'i dbyig pa la sogs pa'i 'bras bu'i rgyun yathā mūladravyaprasūtasya hiraṇyādeḥ phalaprabandhasya ta.pa.89ka/631; rdzas bral mi ni btang byas nas/ /nor ldan rnams kyi bgrod pa gang// hṛtadravyaṃ janaṃ tyaktvā dhanavantaṃ vrajanti kāḥ kā.ā.338kha/3. 117; draviṇam — gzhan gyi rdzas yid brtan te gtams pa la g.yo mi byed pa yin nikṣiptasya viśvāsena paradraviṇasya na drogdhā bhavati bo.bhū.136ka/175
  3. = rdzas nyid dravyatvam—bye brag yod par mngon brjod pa'i/ /rdzas la sogs pa'i spyi nyid de// dravyatvādi tu sāmānyaṃ sadviśeṣo'bhidhīyate ta.sa.27ka/292;
  • pā. dravyam
  1. pṛthivyādīni — dbang po gzhan ldan rdzas bcu 'o// daśadravyo'parendriyaḥ abhi.ko.4kha/2.22
  2. śraddhādīni — byang chub kyi phyogs dang mthun pa thams cad ni rdzas su bcu ste daśa dravyāṇi sarve bodhipakṣyāḥ abhi. bhā.38kha/1016
  3. (tī.da.) padārthabhedaḥ — (rkang mig pa la sogs pa na re )rdzas dang yon tan dang las dang spyi dang bye brag dang 'du ba zhes bya ba tshig gi don drug dam pa'i don du rdzas su yod do zhes zer ro// dravyaguṇakarmasāmānyaviśeṣasamavāyākhyāḥ ṣaṭ padārthāḥ pāramārthikāḥ dravyasantaḥ santītyāhurakṣapādādayaḥ ta.pa.257ka/231; rnam pa dgu zhes bya ba ni mdo las/ sa dang chu dang me dang rlung dang nam mkha' dang dus dang phyogs dang bdag dang yid ces bya ba'i ni rdzas dag yin zhes bya'o// navadheti—pṛthivyāpastejovāyurākāśaṃ kālo digātmā manaḥ iti sūtrāt ta.pa.257kha/231; sa dang chu dang me'i ming can rdzas rnam pa gsum nidbang po gnyis kyis gzung bar bya ba yin la pṛthivyudakajvalanasaṃjñitaṃ trividhaṃ dravyaṃ dvīndriyagrāhyam ta.pa.166kha/52; tsam pa'i bu ni rigs sgra'i don yin no zhes zer zhing/ bya chen gyi bu rdzas yin no zhes zer la/ drang srong pa ni gnyi ga'o// ‘jātiḥ padārthaḥ’ iti kātyāyanaḥ, ‘dravyam’ iti vyāḍiḥ, ubhayaṃ pāṇiniḥ ta.pa.317ka/348;

{{#arraymap:rdzas

|; |@@@ | | }}