rdzing

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rdzing
# taḍāgaḥ — bud med dang skyes pa dangri dang 'bab chu dag rdzing rnam pa sna tshogs kyis mdzes par byas pa'i yul strīpuruṣa…vividhagirinadītaḍāgopaśobhitaṃ janapadam la.a.91ka/38; hradaḥ — yangs pa can na spre'u rdzing gi 'gram gyi khang pa brtsegs pa'i gnas na rten cing bzhugs so// vaiśālīmupaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām a.śa.5kha/4; 'dod chags rdul ni spang phyir dang/…/chu dang rdzing dang mtshungs pa yin// svacchāmbuhradavadrāgarajaḥkāluṣyahānitaḥ ra. vi.116kha/81; padminī — skyed mos tshal gyi rdzing chen po zhig yod pa de'i tasya codyāne mahāpadminī a.śa.63kha/55; puṣkariṇī — lha skyed mos tshal du rdzing dbyibs legs pa tshad la bab pa bgyis la deva udyāne puṣkariṇī surūpā prāmāṇikā kartavyā vi.va.211kha/1.86; grong khyer 'di'i nang du rdzing spos chab kyis bltams pa bgyid du stsol bar 'tshal asminnagaramadhye puṣkariṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi a.śa.40ka/35; vāpī — lo 'dab gsar 'khrungs nags tshal dang/ /'dab brgya rab tu rgyas pa'i rdzing// utprabālānyaraṇyāni vāpyaḥ samphullapaṅkajāḥ kā.ā.330ka/2.239; yongs su mya ngan las 'das pa chen po'i mdor bcom ldan 'das kyis rdzing gi chu'i nor bu'i dpe rab tu bsgrubs te mahāparinirvāṇasūtre bhagavatā vāpītoyamaṇidṛṣṭāntena prasādhitaḥ ra.vi.113ka/74; vapraḥ — de ste rtsig pa dang re lde dang rdzing dang ra ba dang sa dang chu dang rlung dang mes chod pa rnams dang rgyang ring po dang nye ba'i phyir shes bya'i don shes pas mi dmigs sam atha kuḍyakaṭavapraprākārabhūjalapavanāgnivyavahitātidūrasāmīpyānnopalabhate jñānaṃ jñeyam la.a.122kha/69; dīrghikā — ma bsnom bu mos rna ba la/ /ma byas chang la ma btab par/ /khyod kyi dgra yi rdzing nyid du/ /ut+pa la sngon po zegs par gyur// nāghrātaṃ na kṛtaṃ karṇe strībhirmadhuni nārpitam tvaddviṣāṃ dīrghikāsveva viśīrṇaṃ nīlamutpalam kā.ā.327ka/2.154; mūtoḍī — rdzing ltar mi gtsang ba sna tshogs gis yongs su gang ba mūtoḍīvannānāśuciparipūrṇaḥ śi.sa.129ka/125
  1. = pad+ma puṣkaram, padmam — rgyal po de yi glang chen ni/ /bzang po'i ri zhes bya bar gyur/ /bdag po bzhin du rjes mthun par/ /sbyin pas brlan ldan lag pa'i rdzing// tasya bhadragirirnāma babhūva gajapuṅgavaḥ prabhorivānukāreṇa dānārdrakarapuṣkaraḥ a.ka.22kha/3.34; padmaṃ… bisaprasūnarājīvapuṣkarāmbhoruhāṇi ca a.ko.149kha/1.12.41; puṣṇātīti puṣkaram a.vi.1.12.41.

{{#arraymap:rdzing

|; |@@@ | | }}