rdzing bu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rdzing bu
# palvalam — de yi rtser ni rdzing bu'i mtha'/ /rdo bas bcings pa'i phug chen po// tanmūrdhni palvalasyāntaḥ śilābaddhā mahāguhā a.ka.60kha/6.89; puṣkariṇī — khrus la chas terdzing bur zhugs nas byung ba dang snānaprayataḥ… puṣkariṇīmavatīrṇottīrṇaḥ vi.va. 212kha/1.87; rdzing bu de dag re re la'ang them skas them pa rin po che'i rang bzhin sna tshogs pa rnam pa tha dad pas brgyan pa brgyad brgyad yod de ekaikasyāṃ ca puṣkariṇyāmaṣṭāvaṣṭau sopānāni nānāvicitraiḥ ratnamayaiḥ sopānaphalakaiḥ pratimaṇḍitāni a.sā.427kha/241; puṣkariṇikā — rdzing bu dang sgo khang du rdzab mi 'byung bar bya ba'i phyir so phag gi gcal gzhug go// iṣṭakāstaraṇaṃ puṣkariṇikāyāṃ dvārakoṣṭhake cākardamībhāvāya dānam vi.sū.94kha/113; vāpikā — skyed tshal ra ba rdzing bu'i 'gram/ /nye ba'i dur khrod brjod par bya// udyānaṃ vāpikātīramupaśmaśānamucyate he.ta.8kha/24; alpasaraḥ — veśantaḥ palvalaṃ cālpasaraḥ a.ko.148kha/1.12.29; alpaṃ ca tat saraśca alpasaraḥ a.vi.1.
  1. 29; nipānam — bdag gi sbyin gtong gi khang pa skye bo phongs pa rnams kyi rdzing bu dang 'dra ba arthijananipānabhūtāni svāni sattrāgārāṇi jā.mā.47ka/56; vāpī — rdzing bu'i 'gram du bltas pa na 'di ni nor bu ma yin no snyam pa'i 'du shes rab tu 'jug go// vāpītīre sthitvā (dṛṣṭvā bho.pā.) nāyaṃ maṇiriti saṃjñāṃ pravarteyuḥ ra.vi.113ka/75; taḍāgaḥ — mtsho dang mtshe'u dang rdzing bu dang khron pa dang chu klung gi lha dag dang utsasarohradataḍāgodadhā (?pā)nanadīdevatābhiḥ ga.vyū.313kha/36; hradaḥ — 'dam skyes med pa'i rdzing bu na/ /'ga' zhig tu yang de dus nas/ /pad mo dag ni 'khrungs par gyur// apaṅkaje hrade babhūva kasmiṃścittatkālakamalodbhavaḥ a.ka.229ka/89.97; saraḥ — rdzing bu gdung med ces bya ba// sarasyanavataptākhye a.ka.1ka/50.3; dri bzang rdzing bur myos byas pa/ /de rnams da ni bying ba bzhin// majjanta iva mattāste saure sarasi samprati kā.ā.338kha/3.113; padminī — rdzing bupad mas gang bar 'gyur padmākulā padminī a.śa.109ka/99; utsaḥ — de yang 'di lta ste/ rdzing bu dang mtsho dang lteng ka dang chu klung dang 'bab chu dang tatpunarutso vā sarāṃsi vā taḍāgā vā nadyo vā prasravaṇāni vā śrā.bhū.82kha/213; jalādhāraḥ — gtsug lag khang byed du bcug sterdzing bus ni kun tu gang/ shing ljon pa me tog dang 'bras bu ldan pa mang pos ni bskor ba vihāraḥ kāritaḥ…jalādhārasampūrṇastarugaṇaparivṛto nānāpuṣpaphalopetaḥ a.śa.46ka/40; dra.gang tshe ngang pa'i rgyal po ni/ /rdzing bu gtsang ma dran pa na/ /de tshe nor gyi blo gros ma/ /ro ldan la yang nga mi sred// yadaiva rājahaṃsena smaryate śuci mānasam tadaivāsmai vasumatī sarasīva na rocate a.ka.93ka/9.81
  2. puṣkaram, puṣkaramūlam — mūle puṣkarakāśmīrapadmapatrāṇi pauṣkare a.ko.164kha/2.4.145; sthalapadminīmūlatvena puṣkarasya mūlamidaṃ puṣkaram a.vi.2.4.145.

{{#arraymap:rdzing bu

|; |@@@ | | }}