rdzu 'phrul gyi rkang pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rdzu 'phrul gyi rkang pa
pā. ṛddhipādaḥ — rdzu 'phrul gyi rkang pa rnams dang ting nge 'dzin yang dag byang chub kyi yan lag dang yang dag pa'i ting nge 'dzin ni ting nge 'dzin kho na yin no// ṛddhipādāḥ samādhisambodhyaṅgaṃ samyaksamādhiśca samādhireva abhi.bhā.38kha/1018; de mos pa'i ting nge 'dzin spong ba'i 'du byed dang ldan pa'i rdzu 'phrul gyi rkang pa dben pa la gnas payongs su sgom mo// chandasamādhiprahāṇasaṃskārasamanvāgataṃ ṛddhipādaṃ bhāvayati vivekaniśritam da.bhū.205kha/24; yang byang chub kyi phyogs la sogs pa'i bye brag gis lam rnam pa bcu gcig tu rnam par gzhag ste/ 'di lta ste/ dngos po la yongs su rtog pa'i lam ni dran pa nye bar gzhag pa rnams te/…ting nge 'dzin yongs su sbyong bar byed pa'i lam ni rdzu 'phrul gyi rkang pa rnams te punarbodhipakṣyādibhedenaikādaśavidho mārgo vyavasthāpyate tadyathā vastuparīkṣāmārgaḥ smṛtyupasthānāni… samādhiparikarmamārga ṛddhipādāḥ abhi.sa.bhā.61ka/84; rdzu 'phrul gyi rkang pa rnam par dbye ba'i tshigs su bcad pa rnam pa lnga ste ṛddhipādavibhāge pañca ślokāḥ sū.vyā.226kha/136; 'dun pa'i rdzu 'phrul gyi rkang pa chandṛddhipādaḥ vi.pra.172ka/3.167; ṛddhipādatā — gzugs dang tshor ba dang 'du shes dang 'du byed rnams dang rnam par shes pa rdzu 'phrul gyi rkang pa yang ma yin tshad med pa yang ma yin pa gang yin pa de shes rab kyi pha rol tu phyin pa'o// yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi ṛddhipādatā nāpyapramāṇatā, iyaṃ prajñāpāramitā su.pa.43ka/21.

{{#arraymap:rdzu 'phrul gyi rkang pa

|; |@@@ | | }}