re ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
re ba
* saṃ.
  1. āśā — de yi srid dang bdag gi re ba dag/ /spyan stsal bas ni 'bras bu mchi bar mdzod// sambhāvanāṃ tasya mamaiva cāśāṃ cakṣuḥpradānāt saphalīkuruṣva jā.mā.9kha/9; bdag ni gson re stobs dang ldan/ /nor gyi bsam pa stobs ldan min// jīvitāśā balavatī dhanāśā durbalā mama kā.ā.326kha/2.138; pratyāśaṃsā — kha bskang ba la re ba med na asatyāṃ pūrakapratyāsāśā (pratyāśaṃsā bho.pā.)yām vi.sū.23kha/28; apekṣā — lan la re ba med pa'i 'du shes dang pratikāranirapekṣasaṃjñā sū.vyā.178kha/72; manorathaḥ — re thag chad pa chinnamanorathaḥ a.ka.25ka/52.59; chandaḥ — dbul la 'bras bu re ba med/ /bdag gis mi la'ang smrar med cing/ /dga' ston tshe yang dga' mi myong/ /kyi hud sbyin pa'i gtam yang zhan// svajane'pi nirākrandamutsave'pi hatānandam dhik pradānakathāmandaṃ dāridryamaphalacchandam jā.mā.69ka/80; icchā — yid bzhin nor bu dpag bsam shing //ji ltar re ba yongs skong ba// cintāmaṇiḥ kalpataruryathecchāparipūraṇaḥ bo.a.32ka/9.36; ākāṅkṣā — gcig tu gzhan don la dga' bas/ /rnam smin 'bras bu'i re ba med// na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā bo.a.27kha/8.109; kāṅkṣā — khyad par mchi gu dang sgra gcan gyi sgras rtogs pa po'i re ba sel bar byed do// śilāputrakarāhuviśeṣaṇadhvaninā…pratikartuḥ (pattuḥ bho.pā.) kāṅkṣāmapahanti pra.pa.22kha/22; īhā — de nas ni/ /'jo dang 'dod dang mngon 'dod dang/ /brkam dang re ba 'dod spro dang/ /mngon 'dod yid kyi shing rta dang/ /'dod dang mngon zhen sred pa dang// atha dohadam icchā kāṅkṣā spṛhehā tṛḍ vāñchā lipsā manorathaḥ kāmo'bhilāṣastarṣaśca a.ko.144kha/1.8.27; īhanaṃ īhā īha ceṣṭāyām a.vi.1.8.27; mi.ko.126kha; spṛhā mi.ko.126kha; āsthā — rtsol ba yang 'dod chags dang bral bas spang bar 'gyur te/btang snyoms pa nyid kyis de ni 'ga' yang re ba mi 'cha' ba'i phyir ro// yatnaśca vītarāgasya pratihanyate upekṣayā na tasya kvacidāstheti pra.a.128kha/138; āśayaḥ — rab tu sbyin pa chen pos kyang/ /re ba chen po khengs ma yin// mahatā'pi pradānena pūryate na mahāśayaḥ a.ka.361kha/48.47; praṇayaḥ — longs spyod yon tan phun sum tshogs/ /khyim du re ba'i 'gron 'ongs na// vibhūtiguṇasampannamupetaḥ praṇayād gṛham jā.mā.129ka/149; abhiprāyaḥ — sbyin pa'i khang pabrtsig tu bcug nas/bdag gi bdag nyid che ba dang rjes su mthun pa/ re ba ji lta ba bzhin du skong ba dānaśālāḥ kārayitvā svamāhātmyānurūpaṃ yathābhiprāyasampāditam jā.mā.7kha/7; āśaṃsanam — lan re ba yid la byed pa ni gzhan dag sbyin pa la sogs pa'i yon tan la 'jug pas so// pratyupakārāśaṃsanamanaskāro dānādiguṇapravṛttyā parebhyaḥ sū.vyā.178kha/73; sambhāvanā — de bas 'jig rten kun gyis 'tshal bar gsung ba'i rigs/ /khyod kyi yon tan mtshar zhig mchis par bdag cag re// tadvaktumarhasi yathā vidito'si loke sambhāvanā hi guṇatastvayi no vicitrā jā.mā.92ka/105; gang dag brtag nas yon tan rnams/ /re ba bzhin du rtogs par 'gyur// guṇasambhāvanāvyaktiryatparīkṣyopalabhyate jā.mā.103kha/120
  2. kambalaḥ — lan tshwa'i chu rnon pos sbangs nas skra'i re ba'i yongs su sbyong bas sbyong bar byed do// tīkṣṇena khārodakenotkṣālya kṛṣṇena keśakambalaparyavadāpanena paryavadāpayati ra.vyā.76kha/5;

{{#arraymap:re ba

|; |@@@ | | }}