re ba med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
re ba med pa
* vi. anabhilāṣī — bdag gi longs spyod kyis chog shes shing gzhan gyi longs spyod la re ba med pas ma byin par len pa dang bral ba yin te adattādānātprativirataḥ khalu punarbhavati svabhogasantuṣṭaḥ parabhogānabhilāṣī da.bhū.188ka/15; apratikāṅkṣī — ji skad dkon mchog brtsegs pa las/ rnam par smin pa la re ba med pa'i sbyin pa dang zhes bya ba la sogs pa rgyas par 'byung ba lta bu'o// yathoktaṃ ratnakūṭe — vipāko'pratikāṅkṣiṇo dāneneti vistaraḥ sū.vyā.243ka/158; niḥpratikāṅkṣī — sems dang yid dang rnam par shes pa dang bral zhing chos thams cad la re ba med pa cittamanovijñānavigataḥ sarvadharmaniḥpratikāṅkṣī śi.sa.149kha/144; tyaktāśaḥ — bdag cag ni rgya mtsho'i klong gi khar song ngo snyam nas gson du re ba med cing shi ba'i 'jigs pas sems blong blong por gyur te vaḍavāmukhamupetā vayamiti tyaktajīvitāśā maraṇabhayaviklavībhūtamanasaḥ jā.mā.84ka/96; nirapekṣaḥ — lan la re ba med pa'i 'du shes dang pratikāranirapekṣasaṃjñā sū.vyā.178kha/72; nirāśaḥ — kyi hud bsad tshe re med de dag bsad/ /gsum gsod drag po'i bsad 'di su zhig gis// kaṣṭaṃ hate tau nihatau nirāśau kasyāyamugrastrivadhe prayatnaḥ a.ka.272kha/101.16;
  • saṃ.
  1. āsthābhāvaḥ — re ba med pa de nyid kyi phyir skye ba gzhan 'grub pa ma yin no// ata evāsthābhāvāt nāparajanmopārjanam pra.a.128kha/138
  2. nirapekṣatā — de dag las khyad par du 'phags pa brgya byin la sogs pa las mchod pa la sogs pa rnyed du zin kyang lan la re ba med pa dang tadviśiṣṭebhyaśca śakrādibhyaḥ pūjādilābhe sati pratikāranirapekṣatā sū.vyā.178kha/73; apratikāṅkṣatā — bdog pa thams cad yongs su gtong zhing rnam par smin pa la re ba med pa dang sarvasvaparityāgino vipākāpratikāṅkṣatā rā.pa.234kha/128.

{{#arraymap:re ba med pa

|; |@@@ | | }}