re mos
Jump to navigation
Jump to search
- re mos
- vāraḥ — re mos kyis/ /gdengs can 'dren pa dag gis klu de ni/ /gos dang rtags kyis mtshan pa spring bar byed// vāreṇa nāgaḥ phaṇināyakena visṛjyate pāṭalapaṭṭacihnaḥ a.ka.305kha/108.127; de re mos bsko'o// vāreṇāsyoddeśaḥ vi.sū.72kha/89; paryāyaḥ — rgud pa dag ni bde ba'i mtha'/ /phun tshogs nyon mongs dag la mdza'/ /lus can rnams la re mos kyis/ /nges pa nyid du 'khor ba yin// vipadaḥ sukhaparyantāḥ kleśaprāptā(prītā li.pā.)śca sampadaḥ a (ā li.pā.)vartinyo bhavantyeva paryāyeṇa śarīriṇām a.ka.244kha/92.27; a.ka.90kha/64.27.
{{#arraymap:re mos
|; |@@@ | | }}