re zhig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
re zhig
avya. tāvat — re zhig rab tu dang ba'i blo/ /yid ni chags bral kho na yis/ /tshangs spyod spyod cig arāgeṇaiva manasā brahmacaryaṃ prasannadhīḥ cara tāvat a.ka.110kha/10.121; 'di ni re zhig dpyad par bya ba yin te/ ci de dag rdzas su 'dod dam/ 'on te btags par 'dod vicāryaṃ tāvadetat—kiṃ te dravyata icchanti, āhosvit prajñaptitaḥ abhi.bhā.82ka/1191; 'di ni re zhig rdzubs pas gcig las 'phros pa'i chos ston gyis ayaṃ tāvat khustikayā ekottarikayā dharmaṃ deśayati vi.va.100ka/2.86; de la re zhig tshu rol mdzes pa tshad ma 'god pa ni tatra tāvaccārvākāḥ pramāṇayanti ta.pa.36ka/520; nanu— re zhig rang gi don du gzhung rtsom pa yang ma mthong la nanu nātmārthaṃ granthapraṇayanaṃ dṛṣṭam bo.pa.44kha/4. re zhig gal te yadi tāvat — re zhig gal te phyi rol gyi don du smra ba'i sangs rgyas pa la rtsod pa byed na yadi tāvad bāhyārthavādinaṃ bauddhaṃ prati codyate ta.pa.239ka/948; re zhig gal te rdzas su yod na zhes bya ba ni phyogs snga ma la brten na'o// yadi tāvad dravyata iti pakṣa āśrīyate abhi.sphu.314ka/1192. re zhig gi tāvat kālikam — re zhig gi sems kyis na ltung ba med do//rin sbyin pa na brjed pa la'o// anāpattistāvat kālikacittena vismṛtya mūlyadāne vi.sū.24kha/30. re zhig gi dus su tāvatkālam — re zhig gi dus su gzhan 'dug pa'i bar du yang de'o// etat tāvatkālamantaramanyenādhiṣṭhite vi.sū.31kha/40. re zhig cig kadācit — de nas re zhig cig rgyal po'i btsun mo rtsa ba dang 'bras bu tshol du song ba'i 'og tu/ byis pa gnyis bskyang ba'i phyir atha kadācinmūlaphalārthaṃ gatāyāṃ rājaputryāṃ putrayoḥ paripālananimittam jā.mā.54ka/63. re zhig de lta na evaṃ tāvat — re zhig de lta na mdo las bde ba'i tshor ba med par mi 'grub bo// evaṃ tāvanna sūtrāt sukhavedanā'bhāvaḥ sidhyati abhi.bhā.6ka/885. re zhig na yāvat — des re zhig na rab tu byung ba thams cad la mchod sbyin byas nas/ der mu stegs can la sogs pa stong phrag du mas zan zos so// yāvadasau sarvapāṣaṇḍikaṃ yajñamārabdho yaṣṭum, yatrānekāni tīrthikaśatasahasrāṇi bhuñjate sma a.śa.2ka/1; re zhig na de na dge slong gnyis shig mdza' zhing 'dug ste yāvattatra dvau bhikṣū saṃśīlikau a.śa.262kha/240.

{{#arraymap:re zhig

|; |@@@ | | }}