res

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
res
# = re mos vāraḥ — de nas dbang po'i zla zhes pa/ /bram ze'i bu ni dbul po yis/ /res la bab tshe 'bad pa yis/ /de la 'os pa'i bza' ba sbyar// tato daridraḥ samprāptavāro brāhmaṇadārakaḥ indrasomābhidhaścakre yatnāt tadyogyabhojanam a.ka.239kha/27.56; a.ka.306ka/108.127
  1. ( re yis ) — de dag rdzis bskyod mkha' la sprin ltar chags//la lar bla res bres shing bya rgyus bzhin// tadabhravadvyomani māruteritaṃ patatriseneva vitānavat kvacit jā.mā.45ka/53.

{{#arraymap:res

|; |@@@ | | }}