rgal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgal ba
* kri. (varta.; aka.; bhavi., bhūta. brgal ba/ vidhau rgol)
  1. (varta.) tarati — suśikṣitaḥ plavan nirapekṣastarati abhi.bhā..8ka/891
  2. (?) uttārayet — mahaughādātmānamuttārayet la.a.140kha/87
  • saṃ.
  1. laṅghanam — drutalaṅghanāya vi.pra.109kha/pṛ.4; uttaraṇam — chu bo las rgal ba bzhin oghottaraṇavat la.a.140kha/87; plavaḥ — yānanadīplavārūḍhānām sū.a.234kha/146; plavanam — plavanaṃ laṅghanaṃ caiva tarūṇāṃ cābhirohaṇam ma.mū.182ka/111
  2. taraṇam, kalāviśeṣaḥ ma.vyu.5001; mi.ko.28ka
  • vi. uttaraḥ — okāre oghottaraśabdaḥ…niścarati sma la.vi.67ka/89 (?) tīrṇaḥ — tīrṇa tārayasi anyaprāṇinaḥ la.vi.31ka/41; uttīrṇaḥ — chu bo gang gA rgal ba nadīṃ gaṅgāmuttīrṇaḥ vi.va.152kha/1.40; uttīrṇapaṅkaḥ a.sā.322kha/181; avatīrṇaḥ — chu bo gang gA rgal ba gaṅgāmavatīrṇaḥ vi.va.151kha/40; nistīrṇaḥ — nistīrṇasaṃjñinaśca bhaveyuḥ sa.pu.72ka/120; laṅghitaḥ — tataḥ sarveṣu laṅghiteṣu pṛṣṭhato'valokayituṃ pravṛttaḥ a.śa.114kha/104.

{{#arraymap:rgal ba

|; |@@@ | | }}