rgan po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgan po
= rgan/ rgan pa
  • saṃ.
  1. vṛddhaḥ — brāhmaṇavṛddhāḥ pauramukhyāśca jā.mā.30/16; sthaviraḥ — dṛṣṭvā daridraṃ sthaviraṃ kāruṇyādidamabravīt a.ka.18.17; sthavirakaḥ — sthavirako'haṃ bhagavan a.śa.255kha/234; śatānīkaḥ śrī.ko.171ka
  2. = rgan po nyid vṛddhatvam, sthāviram — syātsthāviraṃ tu vṛddhatvaṃ a.ko.2.6.40
  3. prauḍham — pravṛddhaṃ prauḍhamedhitam a.ko.3.1.74
  4. = brag skyes vṛddham, śaileyam — kālānusāryavṛddhāśmapuṣpaśītaśivāni tu śaileyam a.ko.2.4.122;
  5. (nā.) sthavirakaḥ, śreṣṭhiputraḥ — sthaviraka iti saṃjñā jātā tato bhagavatā tadadhiṣṭhānā tathāvidhā dharmadeśanā kṛtā a.śa.255kha/234
  • vi. jyeṣṭhaḥ — jyeṣṭhapūjāprasaṅgena bhikṣubhiḥ…yathāvṛddhavidhiṃ pṛṣṭaḥ a.ka.86.1; yu las re zhig rgan pa su jyeṣṭhaḥ kastāvadasmākam a.ka.86.8; jīrṇaḥ — dhvastastvaṃ pāpīyaṃ jīrṇakroñca iva dhyāyase la.vi.161kha/242; jaraṭhaḥ — tyakte tasmiñjaraṭhabhujagamlānanirmokayuktyā a.ka.67.75; jaratī — vāhitā yojanaṃ sārdhaṃ jananī jaratī kṛśā a.ka.83.32.

{{#arraymap:rgan po

|; |@@@ | | }}