rgol ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgol ba
* kri. (saka.; avi.) codayati — anye tu codayantyatra pratibimbodayaiṣiṇaḥ ta.sa.81ka/749; codyate — kṣaṇabhedavikalpena kṛtanāśādi codyate ta.sa.21ka/227
  • saṃ.
  1. codyam — rgol ba dgod pa codyopakramaḥ ta.pa.70kha/539; rgol ba'i dogs pa bsu nas codyamāśaṅkya ta.pa.3kha/451; codanā pra.vṛ.165.1/3; paryālocanam — zhes gzhan gyi rgol ba'i dogs pa bsu nas iti paryālocanaṃ parasyāśaṅkyāha pra.a.90kha/91
  2. vādaḥ — astyeṣa ekeṣāṃ vādaḥ abhi.bhā.70kha/1147
  3. vivādaḥ — tatra viruddhā vādāḥ vivādāḥ vā.ṭī.51kha/3
  4. pravādaḥ — abhibhavatītyabhidharmaḥ parapravādābhibhavanād vivādādhikaraṇādibhiḥ abhigamyate sūtrārtha etenetyabhidharmaḥ sū.a.165ka/56
  5. vādī, siddhāntavādī — vādī sādhanamāha ta.pa.32kha/513
  • vi.
  1. antarnītam — tadidam antarnītamabhisamīkṣya punarāha abhi.sphu.180ka/931
  2. = rgal ba uttīrṇaḥ — ma rgol ba anuttīrṇaḥ la.a.140kha/87.

{{#arraymap:rgol ba

|; |@@@ | | }}