rgya che ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgya che ba
= rgya che
  • saṃ.
  1. = rab 'byams vistāraḥ — ākāśadhātoḥ prasaro'vakāśaḥ vistāro vā bo.pa.23; vistaraḥ — tatpūrvapuṇyavṛttāntaṃ mahāvibhavavistaram bhikṣubhirbhagavān pṛṣṭaḥ a.ka.90. 19; vitānaḥ, o nam — atha deśavitānena sthitarūpaṃ tathoditam ta.sa.72ka/674; prayāmaḥ — labdhaprayāmaḥ kalāsu jā.mā.324/189
  2. = rgya che ba nyid audāryam — gāmbhīryaudāryamāhātmyaṃ yāvatkālaṃ yathā ca tat ra.vi.2.1; māhātmyam — yon tan rgya che ba guṇamāhātmyam jā.mā.256/149; vaipulyam — iti kāritravaipulyāt buddho vyāpī nirucyate abhi. a.8.11; vaiśadyam — vaiśadyamayātrāvasattvaṃ ca paṭapradānādau tantram vi.sū.24kha/30
  3. (pā.) vistīrṇam, vātsalyākāraprabhedaḥ — saptākāraṃ bodhisattvānāṃ sattveṣu vātsalyaṃ pravartate…katamat abhayaṃ yuktamakhedamayācitamanāmiṣaṃ vistīrṇaṃ samañceti bo.bhū.162ka/214
  4. (pā.) udāttam, alaṅkārabhedaḥ — bsam pa 'am ni 'byor pa yi/ chen po nyid ni bla med gang/ de ni rgya che zhes pa yi/ rgyan du mkhas pa rnams kyis brjod āśayasya vibhūtervā yanmahattvamanuttaram udāttaṃ nāma tamprāhuralaṃkāraṃ manīṣiṇaḥ kā.ā.2.297.
  5. (pā.) viśadam — katamad bodhisattvasya sarvākāraṃ śīlam tat ṣaḍvidhaṃ saptavidhaṃ caikadhyamabhisaṃkṣipya trayodaśavidhaṃ…vistīrṇaśikṣāpadaparigṛhītatvād viśadam bo.bhū.99kha/127
  6. (pā.) udāraḥ, kāvyālaṅkāraguṇaḥ mi.ko.90kha; dra. rgya che ba nyid
  7. nā. mahācīnaḥ, deśaḥ — cīne caiva mahācīne mañjughoṣo'sya trasyati ma.mū.231ka/251
  • vi. vistīrṇaḥ — yathā gaganaṃ vistīrṇamanāvaraṇam śi.sa.149ka/144; udāttaḥ — pūrvatrāśayamāhātmyamatrābhyudayagauravam…udāttadvayamapyadaḥ kā.ā.2.300; udāraḥ — zab pa dang rgya che ba'i chos gambhīrodāradharmaḥ vi.pra.130ka/; vipulam — vipulañca tadbodhisattvasya vātsalyaṃ bhavati sattveṣu bo.bhū.162kha/214; viśālam — viśālakīrtyujjvalaśaṅkhapālakulāṅkure a.ka.108.111; bṛhat — rgya che'i gtam bṛhatkathā kā.ā.1.38; viśadam — rgya che ba'i tshig bsdus pa viśadapadasaṃgrahaḥ ka.ta.1906; vitatam — nityatvaṃ hi vitatakālakalā(vyā)pitvam pra.a.260-3/568; pṛthu — dānodyatānāṃ pṛthuvīryabhājām a.ka.6.1; vikaṭaḥ mi.ko.84kha; mahāvaistāraḥ — teṣāṃ ca te kārāḥ kṛtāḥ…mahāvaistārāḥ a.śa.242ka/222; mahān — rgya che ba'i/ las kyi tshogs mahatkarmakadambakam pra.si.1.4; āyataḥ ma.vyu.6916; tatiḥ — rgya che 'bras bu gsal ba'i chos sphuṭaphalatatidharmaḥ a.ka.46.39; dra. rgya chen/ rgya chen po/

{{#arraymap:rgya che ba

|; |@@@ | | }}