rgya chen

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgya chen
* saṃ.
  1. vistāraḥ, vitānam — kratuvistārayorastrī vitānam a.ko.3.3.113; vistaraḥ — sphurajjñānormivistaraḥ gu.si.6.63/61; pravistaraḥ — gandhamālyapravistaraḥ gu.si.6.56/54; kīrtiḥ śrī.ko.186ka
  2. = rgya chen nyid audāryam — gtong ba rgya chen tyāgaudāryam jā.mā.59/35
  3. pṛthuḥ i. = hingagu'i lo ma hiṅghupatrī — tatpatrī kāravī pṛthvī bāṣpikā kabarī pṛthuḥ a.ko.2.9.40 ii. = zi ra nag po kṛṣṇajīrakaḥ — kṛṣṇe tu jīrake suṣavī kāravī pṛthvī pṛthuḥ kālopakuñcikā a.ko.2.9.37
  4. (nā.) nṛpaḥ — tretāyuge sūryavaṃśīyapañcamanṛpaḥ veṇanṛpasya dakṣiṇakaramathanājjātaḥ rā.ko.3.228
  5. = sa gzhi pṛthivī, kṣitiḥ mi.ko.146ka
  • vi. viśālam — viśaṅkaṭaṃ pṛthu bṛhadviśālaṃ pṛthulaṃ mahat vaḍroruvipulaṃ a.ko.3.1.58; vipulaḥ — vipulapuṇyasaṃbhavaḥ rā.pa. 230ka/123; suvipulaḥ — suvipulajñānapravṛttiḥ ra.vi.3.15; viśadam — yal ga rgya chen 'phel ba śākhāvṛddhirviśadā sū.a.216kha/122; udāraḥ — udāraṃ ca buddhānāṃ bhagavatāmabhisaṃbodhiśabdaṃ śroṣyati a.sā.82ka/46; audārikam — sūkṣmaudārikayuktyupāyavidhibhiḥ ra.vi.4.49; pratataḥ — pratatadaśaśatāṃśuḥ saptasaptiḥ krameṇa ra.vi.4.64; pravistṛtaḥ abhi.a.
  1. 15; gāḍham — rgya chen 'dod chags 'dzin pa gāḍharāgagṛhītasya a.ka.10.77; suvistaram — yadi vā'tha na śaknoti tyaktuṃ veśma suvistaram gu.si.
  2. 96/92; dra. rgya che ba/ rgya chen po/0. bṛhat — bṛhadityavaghuṣyate kathaṃ jagataḥ kāraṇam īśvarastvayā jā.mā.156/269.

{{#arraymap:rgya chen

|; |@@@ | | }}