rgya mtsho

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgya mtsho
# = chu gter samudraḥ — gāmbhīryeṇa samudro'si gauraveṇāsi parvataḥ kā.ā.2.84; sāgaraḥ — na sāgaranadīdvīpakathāyogānuyogamanuyuktā viharanti a.sā.286ka/167; arṇavaḥ — nagarārṇavaśailartucandrārkodayavarṇanaiḥ kā.ā.1.16; mahārṇavaḥ — rgya mtshor gnya' shing bu ga ru/ rus sbal mgrin pa chud pa ltar mahārṇavayugacchidrakūrmagrīvārpaṇopamam śa.bu.5; sindhuḥ — yadvā goṣpadalīlayā jalabharakṣobhoddhatāḥ sindhavaḥ a.ka.6.2; jaladhiḥ ta.pa.309kha/1081; udadhiḥ — pātraratnāmbubhiḥ sāmyamudadherasya darśitam ra.vi.1.43; mahodadhiḥ — sthānāni veditavyāni ṣaḍetāni yathākramam mahodadhiravivyomanidhānāmbudavāyuvat ra.vi.4.8; lavaṇāmbhaḥ śa.bu.35; lavaṇajalaḥ — nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti a.śa.4kha/3; jalanidhiḥ — rgya mtsho ltar ltem me 'dug pa stimita iva jalanidhiḥ a.śa.57kha/49; ambhaḥpatiḥ ta.sa.125ka/1081; makarākaraḥ — namaste ghorasaṃsāramakarākarasetave a.ka.44.10; udanvān — dhairyamāhātmyalāvaṇyapramukhaistvamudanvataḥ kā.ā.2.178
  1. samudraḥ, saṃkhyāviśeṣaḥ mi.ko.20ka
  2. sāmudrikam, śāstraviśeṣaḥ — mi'i mtshan nyid brtag pa rgya mtsho zhes bya ba sāmudrikanāmatanulakṣaṇaparīkṣā ka.ta.4338
  3. (nā.) sāgaraḥ, nāgarājaḥ — aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraḥ tadyathā nandena ca nāgarājena …sāgareṇa ca vāsukinā ca sa.pu.3ka/2
  4. (nā.) samudraḥ, sārthavāhaputraḥ — yasmātsamudramadhye jātastasmātsamudra iti nāma a.śa.217kha/201.

{{#arraymap:rgya mtsho

|; |@@@ | | }}