rgyab kyis phyogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyab kyis phyogs pa
= rgyab phyogs
  • vi. vimukhaḥ — longs spyod la rgyab kyis phyogs pa bhogavimukhaḥ sū.a.218kha/125; parāṅmukhaḥ — bhavalābhalobhasatkāraparāṅmukhaḥ a.śa.51ka/44; bahirmukhaḥ — 'du 'dzi kun la rgyab phyogs sarvāsaṅgabahirmukhaḥ pra.si.5.8/10; rang gi don la rgyab phyogs svārthasaṃpadbahirmukhāḥ pra.si.2. 22; = rgyab kyis bltas pa
  • saṃ. = ma chags pa vaimukhyam, alobhaḥ — bhavarāgavaimukhyāt, kāmarāgavaimukhyācca vaimukhyaṃ cālobha iti abhi.sphu.161kha/893; vimukhatā — sattvārthavimukhatā sattvārthanirapekṣatā pratyekabuddhayānikānāmāvaraṇam ra.vi.90ka/29.

{{#arraymap:rgyab kyis phyogs pa

|; |@@@ | | }}