rgyal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyal ba
* kri. (aka.; avi.)
  1. (varta.) jayati — spardhate jayati dveṣṭi druhyati pratigarjati kā.ā.2.61; jīyate — 'gro ba gsum po las rgyal jīyate jagatāṃ trayam kā.ā.2.324
  2. (bhavi.) jeṣyati — sa hi jeṣyati mārasenām la.vi.153ka/227
  • saṃ.
  1. jayaḥ — rgyal ba dang tshe spel ba dag byas te jayenāyuṣā ca vardhayitvā vi.va.155ka/1.43; rgyal ba'i bum pa jayaghaṭaḥ vi.pra.59kha/4.103; vijayaḥ — tasmāt parānugrahāya tattvakhyāpanaṃ vādino vijayaḥ vā.nyā.153.3/69
  2. jinaḥ i. = sangs rgyas buddhaḥ — rgyal ba'i bstan jinaśāsanam sū.a.152ka/36; kāñcanavarṇanibho jinakāyo bhāsati sarvajagatyabhibhūya rā.pa.228kha/121 ii. tīrthaṃkaraḥ — ayameva ca digambarāṇāṃ jinasarvajñasādhanāya heturupatiṣṭhate ta.pa.263kha/996 iii. caturviṃśatisaṃkhyā — dvyadhikajinakaraṃ ṣaḍviṃśati bhujam vi.pra.49kha/4.52
  3. = rgyal ba pa jainaḥ, ārhataḥ — jainasāṅkhyaniṣedhataḥ jainaiḥ ārhataiḥ sāṅkhyaiśca niravayavasya vyomno niṣiddhatvāt ta.pa.143kha/739
  4. jayā i. nāḍīviśeṣaḥ — kūrmo vāruṇyadale jayānāḍyām vi.pra.238ka/ka/2.42 ii. tithiviśeṣaḥ (sa tu tṛtīyāṣṭamītrayodaśyaḥ rā.ko.2.516) — evaṃ pratipadādipañcapañcakalābhirākāśavāyuteja udakapṛthivīsvarūpābhirnandābhadrājayāriktāpūrṇānāmabhiḥ vi.pra.160ka/3.121
  5. (nā.) jayaḥ, nāgarājaḥ — jayādināgarājānām vi.pra.29kha/4.1
  6. (nā.) puṣyaḥ, śreṣṭhī — śrāvastyāṃ puṣyo nāma śreṣṭhī āḍhyo mahādhano mahābhogaḥ…vaiśravaṇadhanapratispardhī a.śa.206ka/190
  7. nā. jayantaḥ, indraputraḥ — paulomīva jayantena jananī pūjyajanmanā a.ka.3.31
  • vi. jayī — kun las rgyal bas viśvajayinā a.ka.106.24; digdvīpajayinā tvayā a.ka.39.62; vijayī — itthaṃ tathottaraṃ syād vijayī samastaḥ pra.a.16.4/35; vijetā — mtha' bzhir rgyal ba caturanto vijetā ma.vyu.3617; jitaḥ — ajitāni grāmanigamādīni jayati, jitāni ca adhyāvasati abhi.sphu.209ka/983; jitavaraḥ mi.ko.45kha; jaitraḥ — jaitrastu jetā a.ko.2.8.74.

{{#arraymap:rgyal ba

|; |@@@ | | }}