rgyal byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyal byed
* saṃ.
  1. = rgyal ba jayanam, jayaḥ (= rnam par rgyal ba vijayaḥ) mi.ko.50kha
  2. = byang chub sems dpa' vijetā, bodhisattvaḥ — bodhisattvaḥ…jinaputro jinādhāro vijetātha jināṅkuraḥ sū.a.249ka/166
  3. (nā.) = brgya byin jiṣṇuḥ, indraḥ — jiṣṇurlekharṣabhaḥ śakraḥ śatamanyurdivaspatiḥ a.ko.1.1.43
  4. (nā.) = brgya byin bu jayantaḥ, indraputraḥ — syātprāsādo vaijayanto jayantaḥ pākaśāsaniḥ a.ko.1.1.47
  5. = rnam rgyal shing jayā, jayantīvṛkṣaḥ — jayā jayantī tarkārī nādeyī vaijayantikā a.ko.2.4.5
  6. = sa gzhi jyā, pṛthivī — dharā dharitrī dharaṇīḥ kṣoṇirjyā kāśyapī kṣitiḥ a.ko.2.1.2
  7. = sman jāyuḥ, auṣadham mi.ko.53ka
  8. = gla rtsi kastūrikā, kastūrī (= ri dwags lte ba mṛganābhiḥ, ri dwags chang mṛgamadaḥ) mi.ko.53kha;
  • vi. = rgyal bar byed pa vijayī — prāpto'smābhirvibudhavijayī ko'pi vidyāṃśaleśaḥ a.ka.39.30; jaitraḥ — tvadapāṅgāhvayaṃ jaitramaṅgajāstraṃ yadaṃgane kā.ā.2.252.

{{#arraymap:rgyal byed

|; |@@@ | | }}