rgyal po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyal po
# = sa skyong rājā — rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā a.sā.68kha/38; nṛpaḥ — nṛpagañjamahāmārgayānaprasravaṇodakaiḥ abhi.a.1.21; pārthivaḥ a.śa.94kha/85; kṣitīśaḥ jā.mā.16/8; adhirājaḥ — dūrāddadarśa nṛpatiḥ sa vanaspatīndramullokyamānamadhirājamivānyavṛkṣaiḥ jā.mā.315/183; bhūbhuj a.ka.41.84; bhūpaḥ — tadā vilakṣyaḥ sarvo'bhūt bhūpasyāntaḥpure janaḥ a.ka.14. 58; bhūpatiḥ a.ka.27.31; bhūmipatiḥ — lokasya nāmārtiparājitasya parāyaṇaṃ bhūmipatiḥ piteva jā.mā.224/130; bhūmipaḥ jā.mā.306/178; bhūbhṛt — bhūbhṛdbhūmidhare nṛpe a.ko.3.3.61; kṣitipaḥ jā.mā.17/9; adhināthaḥ — rdo 'jog rgyal po takṣaśilādhināthaḥ a.ka.59.61; narādhipaḥ — madaṃ jahārānyanarādhipānāṃ gandhadvipasyeva paradvipānām jā.mā.15/8; narādhipatiḥ — vārāṇasyāṃ brahmadatto nāma narādhipatiḥ jā.mā.237/137; mahīpatiḥ rā.pa.237kha/133; manujādhipatiḥ jā.mā.22/12; rājavaryaḥ — udārabhāvātkaruṇāguṇācca vittādhipatyācca sa rājavaryaḥ jā.mā.14/7; rājikaḥ — rgyal po dang bcas pa'i 'khor gyis yongs su bskor sarājikayā parṣadā parivṛtam jā.mā.303/176
  1. = rgyal srid rājyam — yang rgyal po byed na yang chos bzhin du byed kyi rājyaṃ vā punaḥ kārayan dharmeṇa kārayati bo.bhū.136ka/175; rgyal po byed rājyaṃ kārayati a.śa.63kha/55
  2. adhipatvam — rgyal po'i khur adhipatvabhāraḥ jā.mā.319/185
  3. = ske tshe rājikā — kṣavaḥ kṣudhābhijanano rājikā kṛṣṇikāsurī a.ko.2.9.19
  4. = bdag po patiḥ, svāmī — glang po che'i rgyal po dviradapatiḥ jā.mā.95/57
  5. = gtso bo varyaḥ, śreṣṭhaḥ — mi'i rgyal po manuṣyavaryaḥ jā.mā.171/294.

{{#arraymap:rgyal po

|; |@@@ | | }}