rgyal rigs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyal rigs
# kṣatriyaḥ i. varṇaviśeṣaḥ — kṣatriyo vā'sau brāhmaṇo vā vaiśyo vā śūdro vā abhi.bhā.170.4/411; rājanyaḥ — rājanyānāṃ śitaśaraśatairyatra gāṇḍīvadhanvā me.dū.345kha/1.52; kṣatraḥ — kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ me.dū. 345kha/1.52; nābhiḥ mi.ko.88kha ii. = sangs rgyas buddhaḥ — evaṃrūpaṃ maitreya tathāgatena dharmacakraṃ pravartitaṃ yasya pravartanāttathāgata ityucyate…kṣatriya ityucyate la.vi.205ka/308
  1. rājakulam, rājavaṃśaḥ — atha tatra mahānāmā śākyarājakulodbhavaḥ a.ka.7.5; rājavaṃśaḥ — yaḥ vidyādhararājavaṃśatilakaḥ prājñaḥ satāṃ sammataḥ nā.nā.272kha/72
  2. = rgyal rigs mo kṣatriṇī vi.pra.95ka/3.7.

{{#arraymap:rgyal rigs

|; |@@@ | | }}