rgyal srid

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyal srid
# = rgyal po'i srid rājyam — yanmayā rājyaṃ pratilabdham, tadasya śreṣṭhinaḥ prasādāt a.śa.31kha/27; mahadrājyaṃ ca a.ko.3.3.79; rāṣṭram — rgyal srid nyams pa rāṣṭrabhraṣṭaḥ la.vi.162ka/243
  1. rājatvam — kaṃ rājatve pratiṣṭhāpayāmi vi.va.198ka/1.71; ādhipatyam — avaimi tulyaprasavāvahīnaṃ ghuṇakṣataṃ vṛkṣamivādhipatyam a.ka.65.11
  2. = rgyal srid chen po sāmrājyam — rgol ba'i rgyal srid thob pa la saṃprāptaṃ vādisāmrājyaṃ a.ka.39.61; kā.ā.2.13; = rgyal srid rgyas pa/0. rājaḥ — rgyal srid longs spyod rājabhogaḥ a.ka.37.30; rgyal srid kyi bde ba rājasukham jā.mā.292/170.

{{#arraymap:rgyal srid

|; |@@@ | | }}