rgyang grags

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyang grags
pā. krośaḥ, mānabhedaḥ — caturviṃśatiraṃgulyo hasto hastacatuṣṭayam dhanuḥ pañcaśatānyeṣāṃ krośaḥ abhi.ko.3.87; dhanuṣāṃ pañcaśatāni krośaḥ abhi.bhā.3.87; caturviṃśatyaṅghulaiḥ paṃktyā sthitairhastamānaṃ bhavati, taiścaturbhiḥ dhanurbhavati iha dhanuṣā syāt sahasradvayena krośo bhavati vi.pra.167kha/pṛ.69; caturhastakaṃ dhanustat śatapañcakaṃ krośaḥ vi.sū.26ka/32; catvāro hastā dhanuḥ, dhanuḥsahasraṃ mārga(māgadha)dhvajākrośaḥ la.vi.77ka/104; sahasradhanuḥ, catuḥsahasrahastaparimāṇam rā.ko.2.220.

{{#arraymap:rgyang grags

|; |@@@ | | }}