rgyu gzhan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyu gzhan
hetvantaram — janakāddhetoranyo hetuḥ hetvantaraṃ mudgarādi tadapekṣate vinaśvaraḥ nyā.ṭī.56kha/132; kāraṇāntaram — sati kāraṇe kāraṇāntarasyābhāve kāryasyābhāvo dṛṣṭo bhāve ca punarbhāvaḥ abhi.bhā.82ka/1190.