rgyu las byung ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyu las byung ba
* vi. hetukaḥ — piṇḍiteṣu bahuṣu dharmeṣu piṇḍagrāhahetukaḥ pravartate gṛhasenāvanādiṣu bhojanapānayānavastrādiṣu bo.bhū.31kha/35; hetukī — rnam par rtog pa'i rgyu las byung ba ma yin pa avikalpahetukī la.a.89kha/36; hetujam — saha taireva mahāmate pañcabhirvijñānakāyairhetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ taddhetujaśarīraṃ pravartate la.a.72kha/20; hetūtthaḥ — rgyu las byung ba'i yon tan gyi shes pa hetūtthaguṇajñānam ta.pa.232kha/935; nimittakaḥ — dbyar gyi rgyu las byung ba varṣānimittakaḥ vi.sū.65kha/82; anvayaḥ — yongs su longs spyod pa'i rgyu las byung ba'i nyes dmigs paribhogānvaya ādīnavaḥ śrā.bhū.32ka/75
  • saṃ. hetūtthabhāvaḥ, hetūtthatvam — hetūtthabhāvaḥ hetūtthatvam ta.sa.107ka/935.

{{#arraymap:rgyu las byung ba

|; |@@@ | | }}