rgyu med pa can
Jump to navigation
Jump to search
- rgyu med pa can
-
* vi. ahetukam — yathaiva kaṇṭakādīnāṃ taikṣṇyādikamahetukam ta.sa.5kha/79; nirhetukaḥ — vināśo yadi nirhetukaḥ syāt ta.pa.239ka/193
- saṃ. nirhetukatvam — yadi nāma pratyakṣato nirhetukatvaṃ duḥkhādīnāṃ na siddham, tathāpyanumānataḥ siddhameva ta.pa.181kha/79.