rgyu mtshan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyu mtshan
= rgyu nimittam, kāraṇam — anantaram avyavahitaṃ nimittaṃ yat, tasyāḥ kāraṇam ta.pa.3kha/452; kāraṇam — ring po nas 'ong ba yi ni rgyu mtshan dris papraccha dūrāgamanakāraṇam a.ka.52.37; nibandhaḥ — na khalu vyāpitāṃ vyatirekasya vyudasyāparamatra jagati nibandhamupalabhāmahe pra.a.25ka/28; nibandhanam — aneko'pyartha ekākāraparāmarśādikāryasyaikasya nibandhanaṃ kāraṇam ta.pa.196kha/110; vinibandhanam ta.sa.67ka/628; hetuḥ — anarthāntarahetutve'pyaparyāyaḥ sitādiṣu pra.a.88kha/96.

{{#arraymap:rgyu mtshan

|; |@@@ | | }}