rgyu mtshan can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyu mtshan can
* vi. i. naimittikaḥ, o kī — naimittikyāḥ śruterarthamarthaṃ vā pāramārthikam śabdānāṃ pratirundhāno'bādhanārho hi varṇitaḥ pra.vā.4. 128; nibandhanaḥ — yeyaṃ paramaparamiti saṃvit sā ghaṭādivyatiriktārthāntaranibandhanā, tatpratyayavilakṣaṇatvāt; sukhādibuddhivat ta.pa.282ka/277; upādhikaḥ — yeyaṃ hrasvamahattvādidhīḥ śabde bhavati sā paropādhikā ta.pa.139kha/731; vinibandhanaḥ — nanu dvairūpyamityeṣa nānārthavinibandhanaḥ nirdeśo rūpaśabdena svabhāvasyābhidhānataḥ ta.sa.13kha/155 ii. kāraṇikaḥ, parīkṣakaḥ mi.ko.94ka
  • saṃ. = 'bras bu naimittikam, kāryam — ato nimitte naimittikopacārādavijñaptau tadā vyākriyate abhi.bhā.588/195.1.

{{#arraymap:rgyu mtshan can

|; |@@@ | | }}