rgyu mtshan med pa
Jump to navigation
Jump to search
- rgyu mtshan med pa
-
* vi. animittaḥ — kiñca, animittāḥ svātantryeṇaitā bhavantyo na deśakālaniyamamapekṣeran ta.pa.221ka/912; nirnibandhanaḥ — nirnibandhana evāyaṃ pradhānādibhyo mahadādyutpattivyavahāraḥ ta.pa.152ka/29; nirnimittaḥ — na vināśīti buddhiśca nirnimittā prasajyate ta.sa.15kha/174; niṣkāraṇaḥ — niṣkāraṇo'pi nirnibandhano'pi san ta.pa.164ka/782; ahetukam — itīdamapi vāṅmātramahetukamudāhṛtam ta.sa.126kha/1089
- saṃ. animittatvam — svabhāvahetorbhedo'svabhāvatā prāpnoti, kāryahetoranimittatvaṃ nirhetukatvaṃ prāpnoti ta.pa.39ka/527; animittatā — bhedānimittatāprāpteḥ bhedaścānimittatā ca tayoḥ prāptiḥ ta.pa.39ka/527.