rgyud

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyud
# santānaḥ, avicchinnakṣaṇaprabandhaḥ — santānaḥ samudāyaśca paṅktisenādivanmṛṣā bo.a.8. 101; santānaḥ…kāryakāraṇabhāvapravṛttakṣaṇaparamparāpravāharūpa evāyam bo.pa.158; evamekasminnāśraye santāne vā aṣṭādaśagotrāṇi aṣṭādaśa dhātava ucyante abhi.bhā.131-3/59; santatiḥ — rnam par shes pa'i rgyud vijñānasantatayaḥ ta.pa.276kha/1021; rgyud gsum chad par lta ba trisantativyavacchinnadarśanasya la.a.58kha/5; dhārā — na śakyaṃ svacittavikalpadṛśyadhārādraṣṭra()nantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum la.a.73ka/20; anuprabandhaḥ — 'dra ba'i rgyud sadṛśānuprabandhaḥ śi.sa.127kha/123; nibandhaḥ — sems kyi rgyud cittanibandhaḥ da.bhū.253ka/50
  1. = rigs vaṃśaḥ — bu ram shing pa'i rgyud ikṣvākuvaṃśaḥ kā.ā.2.342; anvayaḥ — rgyud kyis byung ba'i rgyal srid anvayāgatañca rājyam bo.bhū.187kha/249
  2. = rus gotram — sarvatathāgatakulagotrasaṃbhavagarbhaṃ nāma ṣaṣṭhaṃ bodhisattvajanma ga.vyū.202kha/285
  3. tantram i. prabandhaḥ — las kyi rgyud kyi bkra ba karmatantravaicitryam a.ka.50.23 ii. = sngags kyi rgyud tantraśāstram — thabs dang shes rab bdag nyid rgyud prajñopāyātmakaṃ tantram he.ta.2ka/2; rnal 'byor gyi rgyud yogatantram vi.pra.241kha/2.51 iii. = grub mtha' siddhāntaḥ — rgyud dang grub mtha' shes pamtshungs pa'o tāntriko jñātasiddhāntaḥ…samau a.ko.2.8.15; rgyud thams cad pa sarvatantraḥ pra.a.256-4/559 *iv rājyam — anyonyakṣobhaśīlastu gauḍatantro bhaviṣyati ma.mū.318kha/498
  4. = pi wang gi rgyud tantrī — rgyud gcig las skad sna bdun ekasyāṃ tantryāṃ sapta svarān a.śa.49kha/42; rgyud mang rgyud stong sahasratantrīṃ vīṇām a.ka.80.24
  5. = gzhu rgyud guṇaḥ, dhanurguṇaḥ — rgyud las 'phos pa'i mda' bzhin śarā iva guṇacyutāḥ a.ka.27.23; śiñjinī — maurvī jyā śiñjinī guṇaḥ a.ko.2.8.85
  6. = chu rgyun srotaḥ, jaladhārā — daśa cittāśayānupasthāpayati…saṃsārasrotonuvāhipratiśaraṇacittāśayatāṃ ca da.bhū.196kha/19
  7. = tshigs bcad vṛttam, padyam — to Ta ka'i rgyud du glu blangs nas toṭakavṛttenānugāyya la.a.56kha/2
  8. parivarttaḥ i. ghumaḥ — mṛtasyāṃsadānāya muṇḍikā ekaparivartaḥ prahāraścetyaparam vi.sū.56kha/71; ghumaḥ — dge 'dun bsdu ba'i phyir ni rgyud gsum saṅghasannipātārthaṃ tiso ghumāḥ vi.sū.56kha/71 ii. cittasyāvasthāviśeṣaḥ— teṣāṃ ca sattvānāṃ cyutyupapattīravatarati sma cittaparivartān cittacaritāni…avatarati sma ga.vyū.197ka/278 *iii. paricchedaḥ — ahaṃ kulaputra samantavyūhasya prajñāpāramitāmukhaparivartasya lābhinī ga.vyū.389kha/97
  9. vartanī — tāni ca mahāpraṇidhānāni daśabhirniṣṭhāpadairabhinirharati katamaiḥ daśabhiḥ ? yaduta sattvadhātuniṣṭhayā…lokavartanīdharmavartanījñānavartanīdhātuniṣṭhayā da.bhū.179kha/11
  10. mālā — skyes pa'i rabs kyi rgyud jātakamālā jā.mā.2/1; ka.ta.4150
  11. gatiḥ — daśabhiḥ aparikhedacittotpādaiḥ samanvāgataḥ śrāddhaḥ kulaputraḥ kuladuhitā vā saṃvartate sarvakuśalamūleṣu, vivartate sarvasaṃsāragatibhyaḥ ga.vyū.316kha/38; gatikaḥ — mi'i rgyud kyis yongs su bzung ba'o manuṣyagatikaparigṛhītasya vi.sū.14ka/15.

{{#arraymap:rgyud

|; |@@@ | | }}