rgyug pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyug pa
* kri. (varta.; aka.; bhavi. brgyug pa/ bhūta. brgyugs pa/ vidhau rgyugs) dhāvati — snehāt pramodādguṇagauravācca dhīrdhāvatīyaṃ tvayi me prasahya a.ka.22.24; abhidhāvati — dṛśyavikalpayostu vivekenānabhijñatayā jano bāhyamiva tamākāraṃ manyamāno bāhyameva vastvabhidhāvati ta.pa.293kha/299; anudhāvati — samantata ekādaśabhirarciskandhairāvṛto niḥsahāyaḥ śvabhraprapātaṃ nāma pradeśamanudhāvati śi.sa.45kha/43; pradhāvati — phug na sbrulshugs kyis rgyug pa zhig mchis guhāyāṃ…ajagaro vegena pradhāvati vi.va.213ka/1.88; jā.mā.349/204; vidhāvati — tatraiva ca ādīptāgārasadṛśe traidhātuke'bhiramanti, tena tenaiva vidhāvanti sa.pu.31kha/54; saṃdhāvati — yena tāḥ striyastena bhūyaḥ sa saṃdhāvati śi.sa.46ka/43
  • saṃ. i. dhāvanam — hastavikṣepaḥ pādavikṣepo'(?)dhāvanaṃ paridhāvanaṃ laṅghanaṃ plavanam, idamucyate kāyadauṣṭhulyam śi.sa.67ka/66; prasaraṇam — dṛṣṭabhūminiḥsaṅgāśvaprasaraṇavaditi yathā bhūmau dṛṣṭāyāṃ niḥsaṅgamaśvasya prasaraṇam, tadvat a.śa.151kha/874 ii. = mgyogs pa javaḥ, vegaḥ — vegaḥ pravāhajavayorapi a.ko.3.3.20; mi.ko.50ka; dra. rgyug byed/

{{#arraymap:rgyug pa

|; |@@@ | | }}