rgyun can
Jump to navigation
Jump to search
- rgyun can
- vi. santānī — naiva santatiśabdena kṣaṇāḥ, santānino hi te sāmastyena prakāśyante lāghavāya vanādivat ta.sa.68kha/638.