rgyun du

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyun du
kri.vi. = rtag tu nirantaram — arciskandhaiḥ kṣutpipāsāgninā ca....nirantaraṃ dahyate śi.sa. 47kha/45; abhīkṣṇam — ehi tvaṃ bhagini jetavanamabhīkṣṇaṃ gaccha vi.va.280kha/1.97; ajasram — abudhyamānānubhavatyajasraṃ dāridryaduḥkham ra.vi.1.113; aviratam — arthināṃ yaḥ karotyavirataṃ kṛtārthatām a.ka.52.1; pratatam — pratataṃ sātatyasatkṛtyaprayuktaḥ bo.bhū.64kha/76; prasaktam — atyantamandāgnirapi prasaktapradīptaśokānaladahyamānaḥ a.ka.59.71; samitam — sārūpyasahagatāyāśca smṛteḥ satatasamitaṃ pratyupasthānatā bo.bhū.45kha/53; santatam — saṃtatārtopakāre kṛtaparikarabandhaṃ puṇyadhāmni prayāti a.ka.108.175; asaktam — asaktagatāgatiḥ a.ka.46.39; anāratam — satatānāratāśrāntasantatāviratāniśam nityānavaratājasramapi a.ko.1.1.67.

{{#arraymap:rgyun du

|; |@@@ | | }}