rgyun mi 'chad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyun mi 'chad pa
* saṃ. anucchittiḥ — avināśī vā are'yamātmānucchittidharmā ta.pa.175ka/808; anucchedaḥ — tāmanucchedārthena dṛḍhīkaroti abhi.sphu.88ka/760; anupacchedaḥ — tadakṣayatvahetuścānupadhiśeṣanirvāṇe'pyanupacchedāt sū.a.180ka/74; avicchedaḥ — asraṃsanena sāṃbhogikasya dharmasaṃbhogāvicchedāt sū.a.160ka/48; avyavacchedaḥ — tatra avidyā tṛṣṇopādānaṃ ca kleśavartmano'vyavacchedaḥ śi.sa.127kha/123; apraśrabdhiḥ — sā punaranābhogataścāpraśrabdhitaśca…pravartate ra.vi.122ka/98; asraṃsanam — asraṃsanena sāṃbhogikasya dharmasaṃbhogāvicchedāt sū.a.160ka/48; anupacchedatā — trividhakarmaṇi dānānupacchedatāṃ ca…yathābhūtaṃ prajānāti da.bhū.252ka/49
  • vi. nirantaram — tatra mahāduḥkhaṃ yad dīrghakālikaṃ pragāḍhaṃ citraṃ nirantarañca bo.bhū.130kha/168; aniśam a.ko.1.
  1. 67; satatam — vipulasatatapuṇyatadvivṛddhiṃ vrajati sū.a.163kha/54; aviratam — bodhisattvasukhaṃ prāptaṃ bhavatyavirataṃ jagat bo.a.10.3; apratiprasrabdhaḥ — apratiprasrabdhāśayatā da.bhū.224ka/34; avicchinnaḥ — avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ bo.a.1.19; avyucchinnaḥ — lus rgyun mi 'chad pa avyucchinnaśarīraḥ la.a.142kha/90.

{{#arraymap:rgyun mi 'chad pa

|; |@@@ | | }}