rgyur 'dzin pa
Jump to navigation
Jump to search
- rgyur 'dzin pa
- pā. hetutvagrāhaḥ, ātmadṛṣṭibhedaḥ — eṣa daśavidha ātmā'sadgrāhaḥ skandhādiṣu pravartate yaduta ekatvagrāhaḥ, hetutvagrāhaḥ, bhoktṛtvagrāhaḥ, kartṛtvagrāhaḥ, svatantragrāhaḥ, adhipatitvagrāhaḥ, nityatvagrāhaḥ, saṅkliṣṭavyavadānatvagrāhaḥ, yogitvagrāhaḥ, amuktamuktatvagrāhaśca ma.vi.bhā.13ka/3.15.