ri

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ri
* saṃ.
  1. = ri bo parvataḥ — ri lasdu ba dag mthong nas parvate dhūmamālokya a.ka.282ka/105.5; byang phyogs logs kyi phyogs cha na/ /spos ngad ldang ba'i ri bo yod// uttare'smin diśo bhāge parvato gandhamādanaḥ la.vi.187ka/284; sems can thams cad kyi nyon mongs pa'i ri rnam par 'joms pa'i ye shes ( chen po ) rdo rje'i mtshon cha mnga' ba sarvasattvakleśaparvatavinirbhedanamahājñānavajrapraharaṇaḥ ga.vyū.161kha/244; giriḥ — 'dir mi 'gro ba'i sgras 'gro ba med pa'i phyir shing dang ri la 'dod do// agaśabdenātra ‘na gacchanti’ iti kṛtvā taravo girayaścābhipretāḥ ta.pa.307kha/329; ri dang 'bab chu dang rdzing rnam pa sna tshogs kyis mdzes par byas pa'i yul vividhagirinadītaḍāgopaśobhitaṃ janapadam la.a.91ka/38; pad ma'i skud pa bas kyang phra/ /ri bo las kyang shin tu brling/ /rgya mtsho bas kyang zab pa ste/ /bde blag tu ni 'thob ma yin// sūkṣmā mṛṇālatantubhyo giribhyo'pi garīyasī samudrebhyo'pi gambhīrā sā sukhena na labhyate a.ka.159ka/17.26; adriḥ — shin tu mtho ba'i ri yi rtse mor 'dzegs nas lus ni rab tu btang bar gyur// āruhyādriśiraḥ samunnatataraṃ dehaṃ samutsṛṣṭavān a.ka.32kha/53.51; bsil ba'i ri ni lag pa'i rus pa'o// śītādriḥ karāsthīni vi.pra.235ka/2.35; khor yug ri bo'i khongs su cakravālādrikuñjeṣu kā.ā.325ka/2.98; a.ko.153ka/2.3.1; narāṇāmupajīvanīyatvād adyata ityadriḥ ada bhakṣaṇe a.vi.2.3.1; acalaḥ — tsha zer can ni yongs ngal bzhin/ /nub kyi ri dang nye bar sleb// avāpāstācalopāntaṃ pariśrānta ivāṃśumān a.ka.65kha/6.144; gang zhigri bo sul bcas dag la'gong byed pa// yadacalāḥ śvabhraiḥ saha…laṅghyante a.ka.53kha/6.2; śailaḥ — mgo chen zhes pa'i ri bo la/ /rtsom pa chen po dag gis 'dzegs// urumuṇḍābhidhaṃ śailamāruroha mahodyamaḥ a.ka.156ka/71.13; brtan pa 'dzin ma'i gzhi la gling dang ri dang rgya mtsho rnams zhes pa ni sthiradharaṇitale dvīpaśailāḥ samudrā iti vi.pra.166kha/1.11; agaḥ — lus dang ri sogs chos can la/ /gal te de 'dra nyid snang na// tādṛgeva yadīkṣyeta tanvagādiṣu dharmiṣu ta.sa.4ka/60; ri ni ri bo'am shing ngo// agāḥ parvatāḥ, vṛkṣā vā ta.pa.171ka/60; nagaḥ — ri yi ri dwags chung ma ltar rmongs pha rol bslu la mchog tu sgrin// nagamṛgavadhūmugdhāstīkṣṇāḥ paraṃ paravañcane a.ka.369ka/32.49; dharaṇīdharaḥ — de nas sa dang ri rnams g.yos par gyur// ākampayannatha dharāṃ dharaṇīdharāṃśca jā.mā.183ka/212; dharādharaḥ — de nas ri dang bcas pa'i sa chen g.yos// tataścakampe sadharādharā dharā jā.mā.13ka/13; bhūdharaḥ — bsags pa'i ngo bo'i ri la sogs pa la phyogs cha'i dbye ba yod pa'i phyir ro// bhūdharādipracitarūpāṇāṃ digbhāgabhedasya vidyamānatvāt ta.pa.113ka/677; khyod lus sha yi ri bo ni/ /dben pa'i snang ba dag gi sprin// vivekālokajaladaḥ kāyo'yaṃ māṃsabhūdharaḥ a.ka.243ka/28.31; bhūmidharaḥ — sa 'dzin ri dang rgyal po la'o// bhūbhṛd bhūmidhare nṛpe a.ko.222ka/3.3.61; bhūmidharaḥ parvataḥ a.viva.3.3.61; mahīdharaḥ — ri yi rtse mo śṛṅgāṇi mahīdharāṇām jā.mā.202kha/235; rin chen ri bo dang ni de bzhin du/ /nags tshal sa phyogs dben zhing nyams dga' dang// mahīdharā ratnamayāstathā'nye vanapradeśāśca vivekaramyāḥ bo.a.3kha/2.3; mahībhṛt — ri bo 'di yi g.yang sa 'di/ /rdo ba yi ni zhun gyis khyab// pāṣāṇabhedavyāpto'yaṃ prāgbhāro'sya mahībhṛtaḥ a.ka.267kha/32.27; śikharī — mtsho chu dri ma med pa'i 'gram na gnas pa'i shing dang ri la sogs pa'i gzugs brnyan vimalasalile sarasi taṭāntasthitaśākhiśikhariṇāṃ pratibimbāni ta.pa.129kha/710; gangs kyi ri bo rlung gis bskyod par mi nus bzhin/ /rab tu sbyin la bdag gis bskyod par ma nus so// himāvadātaḥ śikharīva vāyunā na yatpradānādasi kampito mayā jā.mā.25ka/29; grāvā a.ko.153ka/2.3.1; grasyate kāleneti grāvā grasu adane a.vi.2.3.1; nākuḥ — nA ku grog mkhar ri bo dang/ /thub pa'i bye brag rnams la 'o// śrī.ko.164kha
  2. parvatabodhakapūrvapadamātram — lang ka'i ri ma la ya la gzigs te'dzum pa mdzad do// laṅkāmalayamavalokya smitamakarot la.a.56ka/1
  3. = bdun agaḥ, sapta — pa sangs la ni ri dang rgyal ba mig ces pa nyis stong nyis brgya bzhi bcu rtsa bdun du 'gyur ro// bhārgave'go jinākṣau saptacatvāriṃśadadhikadviśatadvisahasraṃ bhavati vi.pra.201ka/1.80
  4. = bdun pa giriḥ, saptamī— ri bo zhes pa bdun par 'gyur te giririti saptamī bhavati vi.pra.154kha/3.102
  5. = ri mo citram — ri mkhan las skyes ri mo ni//bya la'ang de bzhin ci ltar yin// citraṃ citrakarājjātaṃ patatriṣvapi kiṃ tathā pra.a.48ka/55;
  1. 'od sngon nīlābhaḥ,
  2. man+dar ri mandrādriḥ,
  3. ni Sha Ta niṣadaḥ,
  4. nor bu'i 'od zer maṇikaraḥ,
  5. dro Na droṇaḥ,
  6. bsil ri śītādriḥ,
  7. rdo rje vajraḥ vi.pra.169kha/1.16; vi.pra.166kha/1.11.

{{#arraymap:ri

|; |@@@ | | }}