ri'i dbang po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ri'i dbang po
nā.
  1. = gangs ri śailendraḥ, himālayaḥ — ri bo'i dbang po de nyid la gnas pa'i phyugs dangde ma yin pa'i mi sman gyi tshul mi shes pa gzhan dag gis tatraiva ca śailendrābhirūḍhāḥ paśu…tadanye vā punarauṣadhyavidhijñāḥ puruṣāḥ ga.vyū.293kha/15; de bzhin gshegs pa ri'i dbang po dpal gyi snying po'i rgyal po śailendraśrīgarbharājo nāma tathāgataḥ ga.vyū.153kha/237; girīndraḥ — ri dbang rtse mo'i rnam pa can// girīndraśīrṣakākārā a.ka.153ka/15.16; nagendraḥ — ri yi dbang po lta bur bzod mdzad de/ /thugs brtan khyod la rab tu gnod mi mnga'// adhivāsayase nagendravanna ca te pravyathate sthiraṃ manaḥ vi.va.126kha/1.16; shin tu chung ba'i sbyin pa'i me tog 'bras bu'i cha shas ni/ /ri dbang gser ri ro ha na dang bdud rtsi'i gter sbyin pa'i/ /'bras bu phun tshogs dag dang mtshungs pa nyid du nyer mi 'gro// svalpasya dānakusumasya phalāṃśakena hemādrirohaṇanagendrasudhābdhidānasampatphalaṃ na hi tulākalanāmupaiti a.ka.157ka/17.1
  2. = kai la sha nagendraḥ, kelāsaḥ me.dū.346kha/1.66
  3. = lha chen girīśaḥ, mahādevaḥ — bde 'byung dbang ldan phyugs bdag dang/ /zhi ba gdung thogs dbang phyug che/ … ri dbang śambhurīśaḥ paśupatiḥ śivaḥ śūlī maheśvaraḥ …girīśaḥ a.ko.129kha/1.1.32; girīṇāmīśo girīśaḥ a.vi.1.1.32.

{{#arraymap:ri'i dbang po

|; |@@@ | | }}