ri'i rgyal po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ri'i rgyal po
* saṃ. parvatarājaḥ — ri'i rgyal po gangs can himavān parvatarājaḥ vi.va.213ka/1.88; ri'i rgyal po ri rab sumerau parvatarāje jā.mā.8kha/8; śailarājaḥ — 'dir ri'i rgyal po lhun po ni dum bu bcu gnyis la gnas pa'i skye bo rnams kyi byang du 'gyur ro// iha dvādaśakhaṇḍe sthitānāṃ janānāṃ śailarājo meruruttare bhavati vi.pra.184ka/1.61;
  • nā.
  1. = gangs ri śailarājaḥ, himālayaḥ — de nas bgrod pa'i phyi nas ka kha pa (? ka na kha la ) yi grong yod dzahu'i bu mo ri rgyal gyi/ /ngos la bgrod pa dug can rgyal po'i bu ni mtho ris de yi them skas bgrod pa bzhin// tasmād gaccheranukanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim me.dū.345kha/1.54; adrirājaḥ — rgya mtsho dang ni ri rgyal lta bur brtan pa yi/ /mgon po rdzogs sangs rgyas rnams gyin da 'dzum mi ston// nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ a.śa.4kha/3
  2. girirājaḥ — thams cad ri yi rgyal po ltar/ /spyi bor bsams nas rab tu bsgom// girirāja iva sarvān dhyātvā mūrdhni prabhāvayet gu.sa.114kha/53; khyod kyi gtsug tor 'di na ri rgyal bzhin// girirājatulya tava coṣṇiriha śi.sa.171kha/169.

{{#arraymap:ri'i rgyal po

|; |@@@ | | }}