ri'i rtse mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ri'i rtse mo
parvataśikharam — shing n+ya gro d+ha chen po zhig yod pa'i ri'i rtse mo mthon po bzhin du nam mkha' la reg la thug pa mahāntaṃ nyagrodhapādapaṃ parvataśikharamiva vyomollikhantam jā.mā.157kha/182; giriśikharam — ri rab ri'i rtse mo la sogs pa'i yul gyi khyad par sumerugiriśikharādideśaviśeṣaḥ ta.pa.249kha/973; śailaśikharam — de ni ri yi rtse las ji srid lhung gyur pa sa śailaśikharānnipapāta yāvat a.ka.33ka/53.52; adriśiraḥ — ri yi rtse mor 'dzegs nas āruhyādriśiraḥ a.ka.32kha/53.51; parvatāgraḥ, o gram — phyi rol gyi sa'i khams de yang gang zhe na/ 'di lta ste/ shing dangri'i rtse mo dang sa punarbāhyaḥ pṛthivīdhātuḥ katamaḥ kāṣṭhāni vā…parvatāgrā vā śrā.bhū.82ka/212; mahīdharasya śṛṅgam — rlung gi mthus kyang ri yi rtse mo bsnyil/ /sprin gyi tshogs kyang drag po'i shugs kyis gtor// hṛtvā'pi śṛṅgāṇi mahīdharāṇāṃ vegena vṛndāni ca toyadānām jā.mā.202kha/235; = ri rtse/

{{#arraymap:ri'i rtse mo

|; |@@@ | | }}