ri 'or ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ri 'or ba
karvaṭakaḥ — lha khyod kyi bka' drin gyis ri 'or ba phab ste gte'u bzung/ sna bo bskos lags te/ dpya dang skyes kyang 'di dag lags kyis deva tava prasādāt karvaṭakaḥ sannāmitaḥ nīpakā gṛhītāḥ citrakaḥ sthāpitaḥ ime tu karapratyayāḥ vi.va.213kha/1.89; 'di'i grogs byas te/ ri 'or ba 'di rnams srog chags 'ga' yang gnod par mi 'gyur bar dbab bo snyam du bsams nas sahāyyamasya karaṇīyam ayaṃ karvaṭakaḥ sannāmayitavyaḥ na ca kasyacitprāṇinaḥ pīḍā kartavyeti viditvā vi.va.211ka/1.85; kārvaṭikaḥ — gzhon nu dmag dang lhan cig tu dong la/ ri 'or ba rnams phobs shig gaccha kumāra daṇḍasahīyaḥ, kārvaṭikaṃ sannāmaya vi.va.210ka/1.85; vi.va.190ka/1.64.

{{#arraymap:ri 'or ba

|; |@@@ | | }}