ri dwags

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ri dwags
* saṃ.
  1. mṛgaḥ — bdag nyid gcig pu gsod gyur la/ /ri dwags 'di kun 'tsho gyur cig// ekasyaiva vadho me'stu sarve jīvantvamī mṛgāḥ a.ka.258kha/30.42; 'ji ba'i ri dwags sna tshogs kyis// vicitrairmṛnmayairmṛgaiḥ la.a.90ka/37; gser gyi ri dwags bgyid du stsol// kurvantu kāñcanamṛgam a.ka.257ka/30.26; ri dwags sa lus rlung gi srog/ /ri dwags pags pa'i skye gnas rnams// mṛge kuraṅgavātāyuhariṇājinayonayaḥ a.ko.167ka/2.5.8; mṛgyate vyādhairmāṃsārthamiti mṛgaḥ mṛga anveṣaṇe a.vi.2.5.8; hariṇaḥ — gzhan mi bsten pa'i ri dwags rnams/ … /nags rnams su ni bde bar 'tsho// sukhaṃ jīvanti hariṇā vaneṣvaparasevinaḥ kā.ā.333kha/2.338; rngon pa de ni byams pa yis/ /ri dwags ri dwags mor bcas btang// mumoca lubdhakaḥ prītyā hariṇaṃ hariṇīsakham a.ka.246kha/28.67; sāraṅgaḥ — grogs po rgya la zin pa yi/ /ri dwags bzhin du g.yo ba med// saṃsaktapāśasacivaḥ sāraṅga iva niścalaḥ a.ka.21kha/52.22; kuraṅgaḥ — kye ma gnas dang gnas rnams su//ri dwags skom pas long ba bzhin/ /mya ngam gyi ni smig rgyu yis/ /bdag la rmongs pa bskyed pa nyid// aho bata kuraṅgāṇāṃ tṛṣṇāndhānāṃ pade pade mamāpi janayantyeva mohaṃ marumarīcikāḥ a.ka.165ka/19.17; nyaṅkuḥ — nyaṅkuḥ ri dwags drang srong dbye// śrī.ko.164kha; śarabhaḥ — bdag nyid phyugs sam ri dwags yin/ /ri dwags gzugs can 'di ni gzhan// ahameva mṛgo gaurvā ko'pyayaṃ śarabhākṛtiḥ jā.mā.147kha/171; bdag gi srog kyang ri dwags khyod mnga' na/ /bdag la bdog pa gzhan lta smos ci dgos// prāṇā amī me śarabha tvadīyāḥ prāgeva yatrāsti mama prabhutvam jā.mā.148kha/172; śvāpadaḥ — bcom ldan 'das dang nyan thos rnams la mi'am mi ma yin pa'am gnod sbyin nam srin po'am ri dwags sam gcan gzan gnod pa byed du dogs te mā haiva kaścidbhagavantaṃ saśrāvakasaṅghaṃ viheṭhayiṣyatīti manuṣyo vā amanuṣyo vā yakṣo vā rākṣaso vā śvāpadaścaṇḍaśṛṅgo veti a.śa.153ka/142
  2. = ri dwags mo mṛgī — ri dwags bu bdag ri dwags steng du ni/ /rkang pas mi reg ces pa de la smras// mṛgīsuto'haṃ na mṛgāgrametaṃ spṛśāmi padbhyāmiti tāmuvāca a.ka.121kha/65.42; bdag ni pad ma can zhes bya/ /ri dwags mngal skyes thub pa ni/ /shAM Di l+ya yi bu mo yin// ahaṃ padmāvatī nāma…mṛgīgarbhasamudbhūtā śāṇḍilyasya sutā muneḥ a.ka.143kha/68.27; kuraṅgī — stag bzhinri dwags ni/ … bsad nas vyāghra iva…kuraṅgīm hatvā a.ka.11ka/50.110
  3. mṛgabodhakapūrvapadamātram— ri dwags ldang sko ska śarabhaḥ la.vi.150ka/222; ri dwags ru ru ruruḥ jā.mā.150kha/174; shing gi shun lpags dang ri dwags a dzi na'i pags pa gyon pa valkalājinasaṃvītam jā.mā.91kha/104;

{{#arraymap:ri dwags

|; |@@@ | | }}