ri khrod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ri khrod
girigahvaraḥ — de nas ri khrod de na ni/ /stag momthong// athātra vyāghravanitāṃ dadarśa girigahvare jā.mā.4ka/3; ma.vyu.5280 (79ka); girigahanam — thar pa 'dod pa ri khrod gnas par byed// girigahane vicaranti mokṣakāmāḥ rā.pa.234kha/129; parvatakandaraḥ — ri khrod dam ri phug gamdur khrod dam nags 'dab bam parvatakandaragiriguhā… śmaśānavanaprasthāni śrā.bhū.6ka/12.

{{#arraymap:ri khrod

|; |@@@ | | }}