ri phug

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ri phug
giriguhā — dgon pa dang nags 'dab dang ri'i phug dang dur khrod dang sog ma'i phung po la sogs pa'i nang du gnas par bya'o// araṇyavanaprasthagiriguhāśmaśānapalālapuñjādiṣu vihartavyam a.sā.344ka/194; śailaguhā — de nas seng ge ri phug gnas/ /grags pa'i ral can zhes pa dang// yaśaḥkesarasaṃjño'tha siṃhaḥ śailaguhāśayaḥ a.ka.276ka/102.13; adrirandhram — 'bigs byed ri phug dur ba sogs/ /ma mthong bar yang yod phyir ro// viṃdhyādrirandhradūrvāderadṛṣṭāvapi sattvataḥ ta.sa.6ka/83; guhā — ri phug seng ges bsrungs pa'i ri dwags bzhin/ /sa yi bdag po gzhan rnams glags mi lta// atarkaṇīyānyamahīpatīnāṃ siṃhābhigupteva guhā mṛgāṇām jā.mā.46ka/55; gahvaram mi.ko.148ka

{{#arraymap:ri phug

|; |@@@ | | }}