rid pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rid pa
* vi. kṛśaḥ — rid kyang mdzes sdug ma nyams pa/ /thog ma'i ri bong can shar bzhin// kṛśo'pyakṛśasaundaryaḥ śaśīva prathamoditaḥ a.ka.251kha/29.52; lus rid cing lus nyam chung bar gyur kṛśaśarīrā durbalāṅgāḥ a.śa.87ka/78; dka' thub kyis/ /rid tapaḥkṛśaḥ a.ka.225ka/25.12; rid pa'i rnam pa kṛśākāraḥ a.ka.284ka/105.25; parikṛśaḥ — bdag dkar sham mo// mig zhan pa'o//rid pa'o// gauro'haṃ mandalocanaḥ parikṛśaḥ ta.pa.200ka/116; kṣāmaḥ — ltogs shing rid pas ngal bar gyur// kṣutkṣāmaḥ klāntimāyayau a.ka.158kha/17.14; durbalaḥ — gcer bu gnag cing de bzhin rid pa yi//yi dwags che zhing ring ba'ang der gnas te// tatra nānā (nagnā bho.pā.)śca kṛṣṇāśca tathaiva durbalā uccā mahantāśca vasanti pretāḥ sa.pu.34kha/57; chātaḥ — sha med nyam chung rid pa dang //stobs ldan 'tshag ldan yan lag rgyas// amāṃso durbalaśchāto balavān māṃsaloṃ'salaḥ a.ko.173ka/2.6.44; vātādidoṣeṇa chinnamāṃsatvāt chātaḥ cho chedane a.vi.2.6.44; kliṣṭaḥ — rid pa ni chod pa kliṣṭaṃ vyavahitam ta.pa.213ka/896; karśitaḥ — dge slong dag ngas zas su rgya shug 'bru gcig pu kho na ste gnyis su med pa zos pas lus shin tu nyam chung zhing rid par gyur to// tasya me bhikṣava ekameva kolamāhāramāharato'dvitīyaṃ kāyo'tyarthaṃ karśito'bhūd durbalaḥ la.vi.125kha/186;

{{#arraymap:rid pa

|; |@@@ | | }}